आत्मन् शब्द के रूप | Atman Shabd Roop in Sanskrit

आत्मन् (आत्मा) शब्द के रूप | Atman Shabd Roop in Sanskrit

Atman Shabd Roop in Sanskrit – आत्मन् (आत्मा, Soul) शब्द नकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी नकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- अर्यमन्, अर्वन्, ऋभुक्षिन्, एकाकिन्, करिन्, गुणिन्, तपस्विन्, दण्डिन्, धनिन्, पक्षिन्, पथिन्, पूषन्, ब्रह्मन्, बलिन्, मघवन्, मथिन्, मन्त्रिन्, युवन्, यशस्विन्, राजन्, वृत्रहन्, श्वन्, ज्ञानिन् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा आत्मा आत्मानौ आत्मानः
द्वितीया आत्मानम् आत्मानौ आत्मनः
तृतीया आत्मना आत्मभ्याम् आत्मभिः
चतुर्थी आत्मने आत्मभ्याम् आत्मभ्यः
पंचमी आत्मनः आत्मभ्याम् आत्मभ्यः
षष्‍ठी आत्मनः आत्मनोः आत्मनाम्
सप्‍तमी आत्मनि आत्मनोः आत्मसु
सम्बोधन हे आत्मन्! हे आत्मानौ! हे आत्मानः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!