Letter Writing in Sanskrit for Class 10

Letter Writing in Sanskrit for Class 10 | संस्कृत में पत्र लेखन

विचारों के आदान-प्रदान का एक महत्वपूर्ण माध्यम पत्र है। पत्रों को मुख्यतः दो भागों में विभाजित किया जाता है – (1) अनौपचारिक पत्र (2) औपचारिक पत्र।

1. अनौपचारिक पत्र – ये पत्र व्यक्तिगत होते हैं, इसलिए इनका दूसरा नाम व्यक्तिगत पत्र भी होता है। अपने परिजनों, मित्रों, सम्बन्धियों आदि की कुशलक्षेम जानने, प्रेरणा, सन्देश आदि के आदान-प्रदान करने हेतु ये पत्र लिखे जाते हैं।
2. औपचारिक पत्र – औपचारिक पत्र के अन्तर्गत सरकारी कार्यालयों और व्यावसायिक संस्थाओं से सम्बंधित पत्र व्यवहार आता है।

कक्षा 10 को परीक्षा में पूरा पत्र लिखने को नहीं कहा जाता है। पत्र पहले से ही प्रश्न पत्र में दिया जाता है, आपको केवल उसमें दिए गए रिक्त स्थानों को भर कर पत्र को पूर्ण करना होता है। इस प्रश्न में आपको दस रिक्त स्थानों की पूर्ति मञ्जूषा में दिए गए शब्दों की सहायता से करनी होती है। इस लेख में हम संस्कृत के कुछ महत्वपूर्ण पत्रों को उपलब्ध करा रहे हैं, जिससे विद्यार्थी संस्कृत पत्रों का अभ्यास कर सकें।

Sanskrit Letter Writing for Class 10 | पत्र लेखनम्

1. अनौपचारिक पत्र

1. पिता पुत्रीं प्रति लिखितम् अधोपत्रं मञ्जूषायां प्रदत्तपदैः पूरयत। (CBSE 2010)

(i) ………………

(ii) ………………
(iii) ………………
मन्ये यत् भवती तत्र कुशलिनी इति। अत्र गृहे सर्वे (iv)……………… सन्ति। तव जननी त्वां सर्वदा (v) ……………… । तव भ्राता राष्ट्रीयस्तरस्य क्रीडासु भागं स्वीकर्तुं गतः। सः अग्रिमसप्ताहे आगमिष्यति। भवत्याः (vi) …………..…. कदा भविष्यति? भवती गृहं कदा आगमिष्यति? अध्ययनं तु सम्यक् चलति इति (vii) ……………… । इदानीं  (viii) …………..…. कथम् अस्ति? सर्वेभ्यः मम शुभकामना। अन्यत् सर्वं कुशलम्। (ix) ………………….. लिखतु।

भवदीयः (x) ………………
प्रकाशचंद्र:

मंजूषा-  स्वास्थ्यम्, श्रीनगरतः, कुशलिनः, विश्वसिमि, पिता, प्रियपुत्री!, स्मरति, ग्रीष्मावकाशः, शुभाशीषः, पत्रम्

उत्तर:

(i) श्रीनगरतः

(ii) प्रियपुत्री!
(iii) शुभाशीषः
मन्ये यत् भवती तत्र कुशलिनी इति। अत्र गृहे सर्वे (iv) कुशलिनः सन्ति। तव जननी त्वां सर्वदा (v) स्मरति । तव भ्राता राष्ट्रीयस्तरस्य क्रीडासु भागं स्वीकर्तुं गतः। सः अग्रिमसप्ताहे आगमिष्यति। भवत्याः (vi) ग्रीष्मावकाशः कदा भविष्यति? भवती गृहं कदा आगमिष्यति? अध्ययनं तु सम्यक् चलति इति (vii) विश्वसिमि। इदानीं (viii) स्वास्थ्यम् कथम् अस्ति? सर्वेभ्यः मम शुभकामना। अन्यत् सर्वं कुशलम्। (ix) पत्रम् लिखतु।

भवदीयः (x) पिता
प्रकाशचंद्र:


2. अनुजं प्रति लिखितम् अधः पत्रं मञ्जूषायां प्रदत्तपदैः पूरयत। (CBSE 2011)

(i) ………………

(ii) ……………… शुभाशिषः।
मन्ये यत् भवान् तत्र (iii) ………………। वयम् अपि अत्र सर्वे (iv) ……………… स्मः। मातापितरौ सर्वदा त्वां स्मरतः। तव अग्रजा अग्रिमसप्ताहे गृहम् (v) ……………… । त्वम् अपि यदि (vi) …………..…. इच्छसि आगच्छ। अस्मिन् विषये अग्रजा अपि त्वां पत्रं (vii) ……………… । तव अध्ययनं सम्यक् चलति इति वयं चिन्तयामः। अन्यत् सर्व (viii) …………..…. । सर्वेभ्यः मित्रेभ्यः मम शुभकामनां कथयतु। भवान् पत्रद्वारा स्वकार्यक्रम सूचयतु।

भवतः अग्रजः,
विश्वासः।

मंजूषा-  भुवनेश्वरतः, लेखिष्यति, आगमिष्यति, कुशली, कुशलिनः, आगन्तुम्, कुशलम्, प्रिय अनुजः!

उत्तर:

(i) भुवनेश्वरतः

(ii) प्रिय अनुजः! शुभाशिषः।
मन्ये यत् भवान् तत्र (iii) कुशली। वयम् अपि अत्र सर्वे (iv) कुशलिनः स्मः। मातापितरौ सर्वदा त्वां स्मरतः। तव अग्रजा अग्रिमसप्ताहे गृहम् (v) आगमिष्यति। त्वम् अपि यदि (vi) आगन्तुम् इच्छसि आगच्छ। अस्मिन् विषये अग्रजा अपि त्वां पत्रं (vii) लेखिष्यति। तव अध्ययनं सम्यक् चलति इति वयं चिन्तयामः। अन्यत् सर्व (viii) कुशलम्। सर्वेभ्यः मित्रेभ्यः मम शुभकामनां कथयतु। भवान् पत्रद्वारा स्वकार्यक्रम सूचयतु।

भवतः अग्रजः,
विश्वासः।


3. पुत्रीं प्रति लिखितम् अधः पत्रं मञ्जूषायां प्रदत्तपदैः पूरयत। (CBSE 2011)

(i) ………………

(ii) ………………
शुभाशंसाः।

मन्ये भवती तत्र (iii) ………………। अत्र गृहे सर्वे (iv) ……………… सन्ति। अत्र सर्वे जनाः भवतीं सर्वदा स्नेहेन स्मरन्ति। भवत्याः स्वास्थ्यं कथम् अस्ति इति लिखतु। भवत्याः पठनं सम्यग् एव (v) ……………… इति मन्ये। अर्धवार्षिकी (vi) …………..…. समाप्ता न वा ? अवकाशस्य आरम्भः कदा भविष्यति इति लिखतु। शीघ्रम् अत्र आगच्छतु। अन्यत् सर्वं कुशलम् अस्ति। भवत्याः (vii) ……………… मम शुभाशिषः।

भवदीयः (viii) ………………
श्यामः।

मंजूषा- सखिभ्यः, प्रचलति, प्रियवत्से, कुशलिनः, रायपुरतः, पिता, परीक्षा, कुशलिनी

उत्तर:

(i) रायपुरतः

(ii) प्रियवत्से
शुभाशंसाः।

मन्ये भवती तत्र (iii) कुशलिनी। अत्र गृहे सर्वे (iv) कुशलिनः सन्ति। अत्र सर्वे जनाः भवतीं सर्वदा स्नेहेन स्मरन्ति। भवत्याः स्वास्थ्यं कथम् अस्ति इति लिखतु। भवत्याः पठनं सम्यग् एव (v) प्रचलति इति मन्ये। अर्धवार्षिकी (vi) परीक्षा समाप्ता न वा ? अवकाशस्य आरम्भः कदा भविष्यति इति लिखतु। शीघ्रम् अत्र आगच्छतु। अन्यत् सर्वं कुशलम् अस्ति। भवत्याः (vii) सखिभ्यः मम शुभाशिषः।

भवदीयः (viii) पिता
श्यामः।


4. पितरं प्रति लिखितम् अधः पत्रं मञ्जूषायां प्रदत्तपदैः पूरयित्वा पुनः लिखत। (CBSE 2012)

हिमालय-छात्रावासः
(i) ………………
तिथि: ………………

पूज्याः (ii) ………………
सादरं नमः।

अत्र कुशलं तत्रास्तु। इदं ज्ञात्वा भवान् अतिप्रसन्नः भविष्यति यत् गतदिवसे अन्तर्विद्यालयीयवादविवादप्रतियोगितायां मया (iii) ……………… स्थानं प्राप्तम्। क्रीडादिवसे (iv) ……………… अहम् एव प्रथमः आसम्। अस्य वर्षस्य नवमकक्षायाः वार्षिकपरीक्षायाम् अपि मया एव प्रथमः स्थानं लब्धम्। अस्मिन् वर्षे वार्षिकोत्सवे मया त्रयः पुरस्काराः (v) ……………… ।

अयं वार्षिकोत्सवः आगामि-बुधवासरे आयोजयिष्यते। विद्यालयस्य पक्षतः ह्यः एव (vi) …………..…. प्रेषितम्। अहमपि भवन्तं सूचयामि यद् भवान् मात्रा सह अवश्यम् आगच्छतु। मम (vii) ……………… भविष्यति। मातृचरणयोः मम प्रणामाः।

भवतः पुत्रः
(viii) ………………

मंजूषा- निमन्त्रणपत्रम्, धावनप्रतियोगितायाम्, सौरभः, उत्साहवर्धनम्, प्रथमम्, पितृमहोदयाः, प्राप्स्यन्ते, नवदिल्लीतः

उत्तर:

हिमालय-छात्रावासः
(i) नवदिल्लीतः
तिथि: ………………

पूज्याः (ii) पितृमहोदयाः
सादरं नमः।

अत्र कुशलं तत्रास्तु। इदं ज्ञात्वा भवान् अतिप्रसन्नः भविष्यति यत् गतदिवसे अन्तर्विद्यालयीयवादविवादप्रतियोगितायां मया (iii) प्रथमम् स्थानं प्राप्तम्। क्रीडादिवसे (iv) धावनप्रतियोगितायाम् अहम् एव प्रथमः आसम्। अस्य वर्षस्य नवमकक्षायाः वार्षिकपरीक्षायाम् अपि मया एव प्रथमः स्थानं लब्धम्। अस्मिन् वर्षे वार्षिकोत्सवे मया त्रयः पुरस्काराः (v) प्राप्स्यन्ते

अयं वार्षिकोत्सवः आगामि-बुधवासरे आयोजयिष्यते। विद्यालयस्य पक्षतः ह्यः एव (vi) निमन्त्रणपत्रम् प्रेषितम्। अहमपि भवन्तं सूचयामि यद् भवान् मात्रा सह अवश्यम् आगच्छतु। मम (vii) उत्साहवर्धनम् भविष्यति। मातृचरणयोः मम प्रणामाः।

भवतः पुत्रः
(viii) सौरभः


5. पितरं प्रति लिखितम् अधः पत्रं मञ्जूषापदसहायतया पूरयित्वा पुनः लिखत। (CBSE 2014, 2017)

मन्दाकिनीछात्रावासः,
तिथि: ………………

प्रिय मित्र (i) ………………
सस्नेह नमस्ते।

अत्र सर्वं कुशलम्। भवान् अपि कुशली इति मन्ये। गतसप्ताहे अस्माकं (ii) ……………… संस्कृतसम्भाषणशिविरम् (iii) ……………… आसीत्। दशदिनानि यावत् वयं संस्कृतसम्भाषणस्य (iv) ……………… अकुर्म। तत्र एकस्याः लघुनाटिकायाः (v) ……………… अपि अभवत्। अहं तु विदूषकस्य (vi) …………..…. कृतवान्। सर्वे जनाः हसित्वा हसित्वा (vii) …………..…. अकुर्वन्। अहम् इदानीं सर्वदा संस्कृतेन एव (viii) ……………… । भवान् अपि संस्कृतेन सम्भाषणस्य (ix) ………………  करोतु। पितरौ (x) ……………… मम प्रणामाञ्जलिं निवेदयतु।

भवतः मित्रम्,
राकेशः

मंजूषा- अभिनयम्, सौरभः!, विद्यालये, आयोजितम्, वदामि, प्रयत्नं, मञ्चनम्, प्रति, करतलध्वनिम्, अभ्यासम्

उत्तर:

मन्दाकिनीछात्रावासः,
तिथि: ………………

प्रिय मित्र (i) सौरभः!
सस्नेह नमस्ते।

अत्र सर्वं कुशलम्। भवान् अपि कुशली इति मन्ये। गतसप्ताहे अस्माकं (ii) विद्यालये संस्कृतसम्भाषणशिविरम् (iii) आयोजितम् आसीत्। दशदिनानि यावत् वयं संस्कृतसम्भाषणस्य (iv) अभ्यासम् अकुर्म। तत्र एकस्याः लघुनाटिकायाः (v) मञ्चनम् अपि अभवत्। अहं तु विदूषकस्य (vi) अभिनयम् कृतवान्। सर्वे जनाः हसित्वा हसित्वा (vii) करतलध्वनिम् अकुर्वन्। अहम् इदानीं सर्वदा संस्कृतेन एव (viii) वदामि। भवान् अपि संस्कृतेन सम्भाषणस्य (ix) प्रयत्नं  करोतु। पितरौ (x) प्रति मम प्रणामाञ्जलिं निवेदयतु।

भवतः मित्रम्,
राकेशः


6. मित्रं प्रति लिखितम् अधः पत्रं मञ्जूषापदसहायतया पूरयित्वा पुनः लिखत। (CBSE 2014)

मन्दाकिनीछात्रावासः,
(i) ………………
तिथि: ………………

पूज्याः (ii) ………………
सादरं प्रणामाः।

अत्र कुशलम्, तत्रास्तु। इदं ज्ञात्वा भवन्तः (iii) ……………… भविष्यन्ति यत् अन्तर्विद्यालयीयसंस्कृत-वादविवाद-प्रतियोगितायां मया (iv) ……………… स्थानं प्राप्तम्। क्रीडादिवसे अपि (v) ……………… अहमेव प्रथमः आसम्। अस्य वर्षस्य नवमकक्षायाः वार्षिकपरिक्षायामपि मया एव प्रथमं स्थानं (vi) …………..…. । विद्यालयस्य वार्षिकोत्सवार्थे मया त्रयः पुरस्काराः (vii) …………..…. ।

अयं वार्षिकोत्सवः आगामिमङ्गलवासरे आयोजयिष्यते। विद्यालयपक्षतः (viii) ……………… ह्यः एव प्रेषितम्। अहमपि भवन्तं सूचयामि यत् (ix) ……………… सह भवान् अवश्यमेव आगच्छतु। एवं मम (x) ……………… भविष्यति। मातृचरणयोः मम प्रणामाः।

भवदीयः पुत्रः
नरेन्द्रः

मंजूषा- मात्रा, धावनप्रतियोगितायाम्, निमन्त्रणपत्रम्, प्रथमम्, प्राप्स्यन्ते, उत्साहवृद्धिः, नवदिल्लीतः, प्रसन्नाः, पितृचरणाः, लब्धम्

उत्तर:

मन्दाकिनीछात्रावासः,
(i) नवदिल्लीतः
तिथि: ………………

पूज्याः (ii) पितृचरणाः
सादरं प्रणामाः।

अत्र कुशलम्, तत्रास्तु। इदं ज्ञात्वा भवन्तः (iii) प्रसन्नाः भविष्यन्ति यत् अन्तर्विद्यालयीयसंस्कृत-वादविवाद-प्रतियोगितायां मया (iv) प्रथमम् स्थानं प्राप्तम्। क्रीडादिवसे अपि (v) धावनप्रतियोगितायाम् अहमेव प्रथमः आसम्। अस्य वर्षस्य नवमकक्षायाः वार्षिकपरिक्षायामपि मया एव प्रथमं स्थानं (vi) लब्धम्। विद्यालयस्य वार्षिकोत्सवार्थे मया त्रयः पुरस्काराः (vii) प्राप्स्यन्ते

अयं वार्षिकोत्सवः आगामिमङ्गलवासरे आयोजयिष्यते। विद्यालयपक्षतः (viii) निमन्त्रणपत्रम् ह्यः एव प्रेषितम्। अहमपि भवन्तं सूचयामि यत् (ix) मात्रा सह भवान् अवश्यमेव आगच्छतु। एवं मम (x) उत्साहवृद्धिः भविष्यति। मातृचरणयोः मम प्रणामाः।

भवदीयः पुत्रः,
नरेन्द्रः


7. मित्रं प्रति लिखितम् अधः पत्रं मञ्जूषापदसहायतया पूरयित्वा पुनः लिखत। (CBSE 2015)

(i) ………………
तिथि: ………………

(ii) ……………… गौरव!
सस्नेहः (iii) ………………

गतमासे अहं (iv) ……………… मात्रा च सह भ्रमणार्थं मेघालयप्रदेशम् अगच्छम्। (v) ……………… सौन्दर्यम् अद्भुतम्। (vi) …………..…. सुन्दर पर्वतीयस्थलम्। (vii) …………..…. वृक्षैः पर्वतैः च सुसज्जिता इयं वस्तुतः देवभूमिः एव अस्ति। इमं सुरम्यं प्रदेशं दृष्ट्वा (viii) ……………… यत् पर्वताः सदैव रम्याः एव। अहं त्वया सह अपि एकवारः (ix) ……………… तत्र गन्तुम् इच्छमि। आशासे आवां शीघ्रमेव तत्र पर्वतानां मध्ये भविष्यावः।

(x) ……………… मित्रम्
अङ्कुरः

मंजूषा- भवतः, इदं, केरलतः, विशालैः, नमस्काराः, पुनः, अनुभूयते, मेघालयप्रदेशस्य, पित्रा, प्रियमित्र

उत्तर:

(i) केरलतः
तिथि: ………………

(ii) प्रियमित्र गौरव!
सस्नेहः (iii) नमस्काराः

गतमासे अहं (iv) पित्रा मात्रा च सह भ्रमणार्थं मेघालयप्रदेशम् अगच्छम्। (v) मेघालयप्रदेशस्य सौन्दर्यम् अद्भुतम्। (vi) इदं सुन्दर पर्वतीयस्थलम्। (vii) विशालैः वृक्षैः पर्वतैः च सुसज्जिता इयं वस्तुतः देवभूमिः एव अस्ति। इमं सुरम्यं प्रदेशं दृष्ट्वा (viii) अनुभूयते यत् पर्वताः सदैव रम्याः एव। अहं त्वया सह अपि एकवारः (ix) पुनः तत्र गन्तुम् इच्छमि। आशासे आवां शीघ्रमेव तत्र पर्वतानां मध्ये भविष्यावः।

(x) भवतः मित्रम्
अङ्कुरः


8. मित्रं प्रति लिखितम् अधः पत्रं मञ्जूषापदसहायतया पूरयित्वा पुनः लिखत। (CBSE 2015)

(i) ………………
तिथि: ………………

(ii) ………………
(iii) ……………… नमस्ते।

मन्ये भवान् (iv) ………………। वयम् (v) ……………… अत्र सर्वे कुशलिनः स्मः। अग्रिमसप्ताहे अहं मित्रैः (vi) …………..…. भ्रमितुं त्रिपुराप्रदेशं गमिष्यामि। श्रूयते यत् (vii) …………..…. अतीव सुन्दरम् अस्ति। ततः (viii) ……………… तस्य प्रदेशस्य संपूर्णवर्णनं करिष्यामि। आशासे (ix) ……………… अपि तत्र अवश्यमेव गमिष्यति। अहं पुनः लेखिष्यामि। सर्वेभ्यः मम नमस्काराः। आवां शीघ्रं मिलावः।

भवतः मित्रम्,
(x) ………………

मंजूषा- अपि, सस्नेहं, सह, कुशली, छात्रावासतः, आगत्य, श्यामलेशः, भवान्, त्रिपुराराज्यम्, प्रियमित्र!

उत्तर:

(i) छात्रावासतः
तिथि: ………………

(ii) प्रियमित्र!
(iii) सस्नेहं नमस्ते।

मन्ये भवान् (iv) कुशली। वयम् (v) अपि अत्र सर्वे कुशलिनः स्मः। अग्रिमसप्ताहे अहं मित्रैः (vi) सह भ्रमितुं त्रिपुराप्रदेशं गमिष्यामि। श्रूयते यत् (vii) त्रिपुराराज्यम् अतीव सुन्दरम् अस्ति। ततः (viii) आगत्य तस्य प्रदेशस्य संपूर्णवर्णनं करिष्यामि। आशासे (ix) भवान् अपि तत्र अवश्यमेव गमिष्यति। अहं पुनः लेखिष्यामि। सर्वेभ्यः मम नमस्काराः। आवां शीघ्रं मिलावः।

भवतः मित्रम्,
(x) श्यामलेशः


9. पितरं प्रति लिखितम् अधः पत्रं मञ्जूषायाप्रदत्तपदैः पूरयित्वा पुनः लिखत। (CBSE 2016)

ब्रह्मपुत्र-छात्रावासः
(i) ………………
तिथि: ………………

पूज्याः (ii) ………………
सादरं प्रणामाः।

अत्र कुशलं तत्रास्तु। इदं विज्ञाय भवान् अतिप्रसन्नः भविष्यति यत् गतदिवसे अन्तर्विद्यालयीयभाषणप्रतिस्पर्धायां मया (iii) ……………… स्थानं लब्धम्। क्रीडादिवसे (iv) ……………… अहमेव प्रथमः आसम्। अस्मिन् वर्षे वार्षिकोत्सवे अहं नाट्याभिनयं (v) ……………… । अयं वार्षिकोत्सवः आगामि-शुक्रवासरे (vi) ………………। विद्यालयस्य पक्षतः ह्यः एव (vii) …………..…. प्रेषितम्। अहमपि (viii) ……………… सूचयामि यद् भवान् मात्रा सह अवश्यम् आगच्छतु। मम (ix) ……………… भविष्यति। मातृचरणयोः मम प्रणामाः।

भवतः पुत्रः,
(x) ………………

मंजूषा- निमन्त्रणपत्रम्, धावनप्रतियोगितायाम्, नीरजः, उत्साहवर्धनम्, भवन्तं, नवदिल्लीतः,  प्रथमम्, करिष्यामि, पितृमहोदयाः, आयोजयिष्यते

उत्तर:

ब्रह्मपुत्र-छात्रावासः
(i) नवदिल्लीतः
तिथि: ………………

पूज्याः (ii) पितृमहोदयाः
सादरं प्रणामाः।

अत्र कुशलं तत्रास्तु। इदं विज्ञाय भवान् अतिप्रसन्नः भविष्यति यत् गतदिवसे अन्तर्विद्यालयीयभाषणप्रतिस्पर्धायां मया (iii) प्रथमम् स्थानं लब्धम्। क्रीडादिवसे (iv) धावनप्रतियोगितायाम् अहमेव प्रथमः आसम्। अस्मिन् वर्षे वार्षिकोत्सवे अहं नाट्याभिनयं (v) करिष्यामि । अयं वार्षिकोत्सवः आगामि-शुक्रवासरे (vi) आयोजयिष्यते। विद्यालयस्य पक्षतः ह्यः एव (vii) निमन्त्रणपत्रम् प्रेषितम्। अहमपि (viii) भवन्तं सूचयामि यद् भवान् मात्रा सह अवश्यम् आगच्छतु। मम (ix) उत्साहवर्धनम् भविष्यति। मातृचरणयोः मम प्रणामाः।

भवतः पुत्रः,
(x) नीरजः


10. मित्रं प्रति अधोलिखितम् पत्रं मञ्जूषापदसहायतया पूरयित्वा पुनः लिखत। (CBSE 2016)

(i) ………………
तिथि: ………………

प्रियमित्र (ii) ………………

अत्र सर्वं कुशलम्। भवान् अपि कुशली इति मन्ये। गतसप्ताहे (iii) ……………… विद्यालये संस्कृतसम्भाषण-शिविरम् आयोजितम् (iv) ……………… । दशदिनानि वयं (v) ……………… सम्भाषणस्य अभ्यासम् अकुर्म। तत्र एकस्याः लघुनाटिकायाः (vi) …………..…. अभवत्। अहं तु विदूषकस्य (vii) …………..…. कृतवान्। अहम् इदानीं सर्वदा संस्कृतेन एव (viii) ……………… । मम शिक्षकाः अपि मयि स्निह्यन्ति। भवान् अपि संस्कृतेन (ix) ……………… प्रयत्नं करोतु। पितरौ (x) ……………… मम प्रणामाञ्जलिं निवेदयतु।

भवतः मित्रम् ,
प्रणवः

मंजूषा- सम्भाषणस्य, अस्माकम्, वदामि, प्रति, हैदराबादतः, अभिनयम्, सौरभः!, मञ्चनम्, आसीत्, संस्कृतेन

उत्तर:

(i) हैदराबादतः
तिथि: ………………

प्रियमित्र (ii) सौरभः!

अत्र सर्वं कुशलम्। भवान् अपि कुशली इति मन्ये। गतसप्ताहे (iii) अस्माकम् विद्यालये संस्कृतसम्भाषण-शिविरम् आयोजितम् (iv) आसीत्। दशदिनानि वयं (v) संस्कृतेन सम्भाषणस्य अभ्यासम् अकुर्म। तत्र एकस्याः लघुनाटिकायाः (vi) मञ्चनम् अभवत्। अहं तु विदूषकस्य (vii) अभिनयम् कृतवान्। अहम् इदानीं सर्वदा संस्कृतेन एव (viii) वदामि। मम शिक्षकाः अपि मयि स्निह्यन्ति। भवान् अपि संस्कृतेन (ix) सम्भाषणस्य प्रयत्नं करोतु। पितरौ (x) प्रति मम प्रणामाञ्जलिं निवेदयतु।

भवतः मित्रम्,
प्रणवः


11. अनुजं प्रति लिखितम् अधः पत्रं मञ्जूषापदसहायता पूरयित्वा पुनः लिखत। (CBSE 2017)

(i) ………………

(ii) ………………
शुभाशिषः।

अहमत्र (iii) ……………… अस्मि। त्वम् अपि तत्र कुशली असि इति मन्ये। मातापितरौ त्वां सर्वदा (iv) ……………… । तवाग्रजा आगामिसप्ताहे गृहम् (v) ……………… । त्वम् अपि यदि (vi) …………..…. इच्छसि तर्हि आगच्छ। अस्मिन् विषये तवाग्रजा अपि त्वां पत्रं (vii) ……………… । तव अध्ययनं (viii) ……………… प्रचलति इति वयं चिन्तयामः। अन्यत् सर्वं (ix) ……………… । सर्वेभ्यः मित्रेभ्यः मदीयाः शुभकामनाः।

तव (x) ………………
श्रीनाथः।

मंजूषा- लेखिष्यति, वाराणसीतः, कुशली, सम्यक्, प्रिय अनुज !, अग्रजः, आगमिष्यति, कुशलम्, आगन्तुम्, स्मरतः

उत्तर:

(i) वाराणसीतः

(ii) प्रिय अनुज !
शुभाशिषः।

अहमत्र (iii) कुशली अस्मि। त्वम् अपि तत्र कुशली असि इति मन्ये। मातापितरौ त्वां सर्वदा (iv) स्मरतः। तवाग्रजा आगामिसप्ताहे गृहम् (v) आगमिष्यति। त्वम् अपि यदि (vi) आगन्तुम् इच्छसि तर्हि आगच्छ। अस्मिन् विषये तवाग्रजा अपि त्वां पत्रं (vii) लेखिष्यति। तव अध्ययनं (viii) सम्यक् प्रचलति इति वयं चिन्तयामः। अन्यत् सर्वं (ix) कुशलम्। सर्वेभ्यः मित्रेभ्यः मदीयाः शुभकामनाः।

तव (x) अग्रजः
श्रीनाथः।


12. सखीं प्रति अधः पत्रं मञ्जूषायाप्रदत्तपदैः पूरयित्वा पुनः लिखत। (CBSE 2018)

शिमलानगरात्
दिनाङ्कः ………………

प्रिय शकुन्तले!
सप्रेम (i) ……………… ।

अद्यैव तव पत्रं प्राप्तम्। तव अर्धवार्षिकीपरीक्षा (ii) ……………… । त्वं च परीक्षापरिणामं (iii) ……………… । अत्रान्तरे, त्वं (iv) ……………… आगच्छ। अत्र शैत्यं प्रवृद्धम्। (v) ……………… प्रारम्भे हिमपातः (vi) …………..…. । यदा हिमपातो भवति, तदा वृक्षाः, वनस्पतयः, राजमार्गाः श्वेतवर्णवस्त्रैः आच्छादिताः इव (vii) ……………… शोभन्ते। देशस्य विभिन्नभागेभ्यः (viii) ……………… एतद् द्रष्टुम् अत्र आगच्छन्ति। मम गृहे सर्वे (ix) ……………… वीक्ष्य प्रसन्नाः भविष्यन्ति। आशासे त्वं नूनम् आगमिष्यसि। गृहे सर्वेभ्यः मम प्रणामाञ्जलयः (x) ……………… ।

तव अभिन्नहृदया
प्रियंवदा

मंजूषा- निवेदनीयाः, पर्यटकाः, त्वाम्, नमो-नमः, सम्पन्ना, अतीव, प्रतीक्षसे, सम्भाव्यते, शिमलानगरम्, आगामिमासस्य

उत्तर:

शिमलानगरात्
दिनाङ्कः ………………

प्रिय शकुन्तले!
सप्रेम (i) नमो-नमः

अद्यैव तव पत्रं प्राप्तम्। तव अर्धवार्षिकीपरीक्षा (ii) सम्पन्ना । त्वं च परीक्षापरिणामं (iii) प्रतीक्षसे। अत्रान्तरे, त्वं (iv) शिमलानगरम् आगच्छ। अत्र शैत्यं प्रवृद्धम्। (v) आगामिमासस्य प्रारम्भे हिमपातः (vi) सम्भाव्यते। यदा हिमपातो भवति, तदा वृक्षाः, वनस्पतयः, राजमार्गाः श्वेतवर्णवस्त्रैः आच्छादिताः इव (vii) अतीव शोभन्ते। देशस्य विभिन्नभागेभ्यः (viii) पर्यटकाः एतद् द्रष्टुम् अत्र आगच्छन्ति। मम गृहे सर्वे (ix) त्वाम् वीक्ष्य प्रसन्नाः भविष्यन्ति। आशासे त्वं नूनम् आगमिष्यसि। गृहे सर्वेभ्यः मम प्रणामाञ्जलयः (x) निवेदनीयाः

तव अभिन्नहृदया
प्रियंवदा


13. मित्रं प्रति अधोलिखितं पत्रं मञ्जूषाप्रदत्तशब्दैः पूरयित्वा पुनः लिखत। (CBSE 2018)

(i) ………………
दिनाङ्कः ………………

प्रिय मित्र रमेश।
सप्रेम (ii) ………………

(iii) ……………… अहं मित्रैः सह जन्तुशालां द्रष्टुं कोलकाता-नगरम् अगच्छम्। (iv) ……………… मया अनैके पशवः पक्षिणः च दृष्टाः। सर्वे जन्तवः भयरहिताः सन्तः (v) ……………… भ्रमति स्म। सिंहाः उच्चैः गर्जन्ति स्म। मयूराः केकारवं कृत्वा (vi) …………..…. स्म वस्तुतः मयूरं विना जन्तुशालान (vii) ……………… । तत्र आम्रवृक्षेषु कोकिलाः (viii) ……………… कूजन्ति स्म। दिनान्ते वयं (ix) ……………… जाताः। पुनः वयं ततः प्रस्थिताः। गृहे सर्वेभ्यः मम प्रणामाञ्जलयः निवेदनीयाः।

तव (x) ………………
सुकेशः।

मंजूषा- अभिन्नहृदयः, शोभते, कोलकातानगरात्, परिश्रान्ताः, तत्र, मधुरस्वरेण, इतस्ततः, नृत्यन्ति, विगतदिवसे, नमो नमः

उत्तर:

(i) कोलकातानगरात्
दिनाङ्कः ………………

प्रिय मित्र रमेश।
सप्रेम (ii) नमो नमः

(iii) विगतदिवसे अहं मित्रैः सह जन्तुशालां द्रष्टुं कोलकाता-नगरम् अगच्छम्। (iv) तत्र मया अनैके पशवः पक्षिणः च दृष्टाः। सर्वे जन्तवः भयरहिताः सन्तः (v) इतस्ततः भ्रमति स्म। सिंहाः उच्चैः गर्जन्ति स्म। मयूराः केकारवं कृत्वा (vi) नृत्यन्ति स्म वस्तुतः मयूरं विना जन्तुशाला न (vii) शोभते। तत्र आम्रवृक्षेषु कोकिलाः (viii) मधुरस्वरेण कूजन्ति स्म। दिनान्ते वयं (ix) परिश्रान्ताः जाताः। पुनः वयं ततः प्रस्थिताः। गृहे सर्वेभ्यः मम प्रणामाञ्जलयः निवेदनीयाः।

तव (x) अभिन्नहृदयः
सुकेशः।


14. सञ्जयः छात्रः अस्ति। तेन पितरं प्रति अधोलिखितं पत्रं मञ्जूषा-प्रदत्तपदैः पूरयित्वा तत्पत्रं पुनः लिखत। (CBSE 2019)

विवेकानन्द-छात्रावासः,
अहमदाबादनगरातः
दिनाङ्कः ………………

पूज्याः (i) ………………
सादरं प्रणामाः।

अत्र (ii) ……………… तत्रास्तु। इदं विज्ञाय भवान् (iii) ……………… भविष्यति यद् अस्मिन् वर्षे अहं दशमकक्षायां नवतिः प्रतिशतम् इति उत्तमाङ्कः (iv) ……………… जातः। एतस्मिन् अवसरे आगामि-मङ्गलवासरे विद्यालयपक्षतः (v) ……………… आयोजयिष्यते। अतः अहं (vi) …………..…. सादरं सूचयामि यद् भवान् मात्रा (vii) ……………… अवश्यम् आगच्छतु। मम (viii) ……………… भविष्यति। मातृचरणयोः मम (ix) ……………… निवेदनीया।

भवतः (x) ………………
सञ्जयः

मंजूषा- स्नेहपात्रम्, उत्साहवर्धनम्, अतिप्रसन्नः, कुशलं, उत्तीर्णः, भवन्तम्, पितृमहोदयाः, सह, प्रणामाञ्जलिः, सम्मानसमारोहः

उत्तर:

विवेकानन्द-छात्रावासः,
अहमदाबादनगरातः
दिनाङ्कः ………………

पूज्याः (i) पितृमहोदयाः
सादरं प्रणामाः।

अत्र (ii) कुशलं तत्रास्तु। इदं विज्ञाय भवान् (iii) अतिप्रसन्नः भविष्यति यद् अस्मिन् वर्षे अहं दशमकक्षायां नवतिः प्रतिशतम् इति उत्तमाङ्कः (iv) उत्तीर्णः जातः। एतस्मिन् अवसरे आगामि-मङ्गलवासरे विद्यालयपक्षतः (v) सम्मानसमारोहः आयोजयिष्यते। अतः अहं (vi) भवन्तम् सादरं सूचयामि यद् भवान् मात्रा (vii) सह अवश्यम् आगच्छतु। मम (viii) उत्साहवर्धनम् भविष्यति। मातृचरणयोः मम (ix) प्रणामाञ्जलिः निवेदनीया।

भवतः (x) स्नेहपात्रम्
सञ्जयः


15. मित्रं प्रति अधोलिखितं पत्रं मञ्जूषाप्रदत्तशब्दैः पूरयित्वा पुनः लिखत। (CBSE 2019)

कावेरीछात्रावासात्
दिनाङ्कः ………………

प्रिय मित्र माधव,
(i) ……………… ।

अत्र कुशलं तत्रास्तु। अहं (ii) ………………  सज्जायां व्यस्तः आसम्। अतः विलम्बेन तव पत्रस्य उत्तरं ददामि। अस्मिन् वर्षे मयापि गणतन्त्रदिवसस्य शोभायात्रायां भागः (iii) ……………… । अस्माकं विद्यालयस्य छात्राः राजपथे (iv) ……………… प्रदर्शनम् अकुर्वन्। अहं गरबानृत्यस्य (v) ……………… आसम्। छात्राणां राष्ट्रगानस्य ओजस्वी ध्वनिः (vi) …………..…. गुञ्जितम् अकरोत्। स्वराष्ट्रस्य सैन्यबलानां पराक्रमप्रदर्शनानि, विचित्रवर्णानि परिदृष्यानि, (vii) ……………… च दृष्ट्वा अहं गौरवान्तिः अस्मि। (viii) ……………… बाल्यावस्थायाः स्वप्नः तत्र पूर्णः जातः। (ix) ……………… वन्दनीयौ।

भवतः (x) ………………
महेशः।

मंजूषा- गृहीतः, पितरौ, नमस्ते, मम, मित्रम्, राजपथम्, लोकनृत्यस्य, लोकनृत्यानि, गणतन्त्रदिवससमारोहस्य, प्रमुखसञ्चालकः

उत्तर:

कावेरीछात्रावासात्
दिनाङ्कः ………………

प्रिय मित्र माधव,
(i) नमस्ते

अत्र कुशलं तत्रास्तु। अहं (ii) गणतन्त्रदिवससमारोहस्य  सज्जायां व्यस्तः आसम्। अतः विलम्बेन तव पत्रस्य उत्तरं ददामि। अस्मिन् वर्षे मयापि गणतन्त्रदिवसस्य शोभायात्रायां भागः (iii) गृहीतः। अस्माकं विद्यालयस्य छात्राः राजपथे (iv) लोकनृत्यस्य प्रदर्शनम् अकुर्वन्। अहं गरबानृत्यस्य (v) प्रमुखसञ्चालकः आसम्। छात्राणां राष्ट्रगानस्य ओजस्वी ध्वनिः (vi) राजपथम् गुञ्जितम् अकरोत्। स्वराष्ट्रस्य सैन्यबलानां पराक्रमप्रदर्शनानि, विचित्रवर्णानि परिदृष्यानि, (vii) लोकनृत्यानि च दृष्ट्वा अहं गौरवान्तिः अस्मि। (viii) मम बाल्यावस्थायाः स्वप्नः तत्र पूर्णः जातः। (ix) पितरौ वन्दनीयौ।

भवतः (x) मित्रम्
महेशः।


16. अग्रजं प्रति लिखितम् अधः पत्रं मञ्जूषापदसहायतया पूरयित्वा तत्पत्रं पुनः लिखत। (CBSE 2020)

(i) ………………
दिनाङ्कः ………………

(ii) ………………
प्रणामाः।

अहम् अत्र (iii) ……………… भवान् अपि तत्र कुशली अस्ति इति मन्ये। मातापितरौ तु सर्वदा त्वां (iv) ……………… । तवाग्रजा आगामिमासे रक्षाबन्धनपर्वणि गृहम् (v) ……………… । भवान् अपि (vi) …………..…. आगच्छतु। अस्मिन् विषये तवाग्रजा अपि त्वां पत्रं (vii) ……………… । भवतः अध्ययन (viii) ……………… चलति इति वयं चिन्तयामः। अन्यत् सर्वं (ix) ……………… सर्वेभ्यः मित्रेभ्यः मदीयाः शुभकामनाः।

भवतः (x) ………………
कुलदीपः

मंजूषा- लेखिष्यति, दिल्लीतः, कुशली, सम्यक्, प्रिय अग्रज!, आगमिष्यति, कुशलम्, अनुजः, स्मरतः, अवश्यम्

उत्तर:

(i) दिल्लीतः
दिनाङ्कः ………………

(ii) प्रिय अग्रज!
प्रणामाः।

अहम् अत्र (iii) कुशली भवान् अपि तत्र कुशली अस्ति इति मन्ये। मातापितरौ तु सर्वदा त्वां (iv) स्मरतः। तवाग्रजा आगामिमासे रक्षाबन्धनपर्वणि गृहम् (v) आगमिष्यति। भवान् अपि (vi) अवश्यम् आगच्छतु। अस्मिन् विषये तवाग्रजा अपि त्वां पत्रं (vii) लेखिष्यति। भवतः अध्ययन (viii) सम्यक् चलति इति वयं चिन्तयामः। अन्यत् सर्वं (ix) कुशलम् सर्वेभ्यः मित्रेभ्यः मदीयाः शुभकामनाः।

भवतः (x) अनुजः
कुलदीपः


17. मातरं प्रति लिखितम् अधः पत्रं मञ्जूषापदसहायतया पूरयित्वा पुनः लिखत। (CBSE 2020)

(i) ………………

शिमलातः,
दिनाङ्कः ………………

परमपूज्यमातः!
सादरं प्रणामाः।

अहम् कुशलः अत्र तत्रापि कामये। भवत्याः पत्रम् प्राप्य मनसि सन्तोषः (ii) ……………… । मम भ्राता (iii) ……………… स्वस्थः इति हर्षस्य विषयः। सहः मम अध्ययनस्य (iv) ……………… च विषये चिन्तितः आसीत्। अहं पञ्चवादने (v) ……………… यथानिर्दिष्टं (vi) …………..…. करोमि (vii) ……………… च पठामि। नववादने विद्यालयं (viii) ……………… । चतुर्वादने (ix) ……………… आगच्छामि। सप्तवादने गृहकार्यं करोमि। पितृमहाभागानां प्रणामाः कथनीयाः।

भवत्याः आज्ञापालकः (x) ………………
प्रदीपः

मंजूषा- पुत्रः, विद्यालयात्, व्यायामम्, स्वास्थ्यस्य, जातः, कावेरीछात्रावासः, इदानीम्, तदनन्तरं, उत्थाय, गच्छामि

उत्तर:

(i) कावेरीछात्रावासः

शिमलातः,
दिनाङ्कः ………………

परमपूज्यमातः!
सादरं प्रणामाः।

अहम् कुशलः अत्र तत्रापि कामये। भवत्याः पत्रम् प्राप्य मनसि सन्तोषः (ii) जातः। मम भ्राता (iii) इदानीम् स्वस्थः इति हर्षस्य विषयः। सहः मम अध्ययनस्य (iv) स्वास्थ्यस्य च विषये चिन्तितः आसीत्। अहं पञ्चवादने (v) उत्थाय यथानिर्दिष्टं (vi) व्यायामम् करोमि (vii) तदनन्तरं च पठामि। नववादने विद्यालयं (viii) गच्छामि। चतुर्वादने (ix) विद्यालयात् आगच्छामि। सप्तवादने गृहकार्यं करोमि। पितृमहाभागानां प्रणामाः कथनीयाः।

भवत्याः आज्ञापालकः पुत्रः
प्रदीपः


18. पितरं प्रति लिखितम् अधः पत्रं मञ्जूषापदसहायतया पूरयित्वा पुनः लिखत। (CBSE 2020)

(i) ………………
दिनाङ्कः ………………

पूज्याः (ii) ……………… !
सादरं प्रणामाः।

अत्र कुशलं तत्रास्तु। इदं विज्ञाय भवान् अतिप्रसन्नः भविष्यति यद् गतदिवसे अन्तर्विद्यालयीयभाषणप्रतिस्पर्धायां मया (iii) ……………… स्थानं लब्धम्। क्रीडादिवसे (iv) ……………… अहमेव प्रथमः आसम्। अस्मिन् वर्षे वार्षिकोत्सवे अहं नाट्याभिनयं (v) ……………… । अयं वार्षिकोत्सवः आगामि-सोमवासरे (vi) ………………। विद्यालयस्य पक्षतः ह्यः एव (vii) …………..…. प्रेषितम्। अहमपि (viii) ……………… सूचयामि, भवान् अवश्यम् आगच्छतु। मम (ix) ……………… भविष्यति।

भवतः आज्ञाकारी पुत्रः
(x) ……………… ।

मंजूषा- निमन्त्रणपत्रम्, धावनप्रतियोगितायाम्, पीयूषः, उत्साहवर्धनम्, भवन्तम्, प्रयागराजतः, प्रथमम्, करिष्यामि, पितृमहोदयाः, आयोजयिष्यते

उत्तर:

(i) प्रयागराजतः
दिनाङ्कः ………………

पूज्याः (ii) पितृमहोदयाः !
सादरं प्रणामाः।

अत्र कुशलं तत्रास्तु। इदं विज्ञाय भवान् अतिप्रसन्नः भविष्यति यद् गतदिवसे अन्तर्विद्यालयीयभाषणप्रतिस्पर्धायां मया (iii) प्रथमम् स्थानं लब्धम्। क्रीडादिवसे (iv) धावनप्रतियोगितायाम् अहमेव प्रथमः आसम्। अस्मिन् वर्षे वार्षिकोत्सवे अहं नाट्याभिनयं (v) करिष्यामि। अयं वार्षिकोत्सवः आगामि-सोमवासरे (vi) आयोजयिष्यते। विद्यालयस्य पक्षतः ह्यः एव (vii) निमन्त्रणपत्रम् प्रेषितम्। अहमपि (viii) भवन्तम् सूचयामि, भवान् अवश्यम् आगच्छतु। मम (ix) उत्साहवर्धनम् भविष्यति।

भवतः आज्ञाकारी पुत्रः
(x) पीयूषः


19. भवान् देवांशः। रामायणं पठनाय मित्रम् अक्षतं प्रोत्साहितं कर्तुं लिखिते पत्रे रिक्तस्थानानि पूरयित्वा पत्रं च पुनः उत्तरपुस्तिकायां लिखतु। (CBSE 2022)

76, हरिमार्गम्
(i) ………………
दिनाङ्कः ………………

प्रिय मित्र (ii) ……………… !
नमोनमः।

अत्र (iii) ……………… तत्रास्तु। गतसप्ताहे मम (iv) ……………… आसीत्। तस्मिन् अवसरे मम पिता मह्यम् ‘रामायणम्’ इति (v) ……………… उपहाररूपेण दत्तवान्। अद्यत्वे अहं तत् पुस्तकं (vi) ……………… पठामि। अतः अधुना त्वां प्रति पुस्तकविषये लेखितुम् इच्छामि। रामायणं पुस्तकं वस्तुतः (vii) …………..…. शिक्षयति। एतस्य पठनेन अस्माकं मनसि भ्रातृभावस्य, मित्रतायाः, पितरं प्रति च (viii) ……………… अपि विकासः भविष्यति। अस्मिन् आधुनिके युगे तु अस्य ज्ञानस्य अत्यावश्यकता वर्तते। मम निवेदनम् अस्ति यद् भवान् अपि अस्य पुस्तकस्य (ix) ……………… करोतु अन्यान् च अपि प्रोत्साहितं करोतु। पितृभ्यां मम प्रणामाः।

तव (x) ………………
देवांशः

मंजूषा- पुस्तकम्, कुशलं, अक्षत, सुन्दरनगरात्, जन्मदिवसः, मित्रम्, मनोयोगेन, जीवनपद्धतिं, भक्तिभावनायाः, अध्ययनम्

उत्तर:

76, हरिमार्गम्
(i) सुन्दरनगरात्
दिनाङ्कः ………………

प्रिय मित्र (ii) अक्षत !
नमोनमः।

अत्र (iii) कुशलं तत्रास्तु। गतसप्ताहे मम (iv) जन्मदिवसः आसीत्। तस्मिन् अवसरे मम पिता मह्यम् ‘रामायणम्’ इति (v) पुस्तकम् उपहाररूपेण दत्तवान्। अद्यत्वे अहं तत् पुस्तकं (vi) मनोयोगेन पठामि। अतः अधुना त्वां प्रति पुस्तकविषये लेखितुम् इच्छामि। रामायणं पुस्तकं वस्तुतः (vii) जीवनपद्धतिं शिक्षयति। एतस्य पठनेन अस्माकं मनसि भ्रातृभावस्य, मित्रतायाः, पितरं प्रति च (viii) भक्तिभावनायाः अपि विकासः भविष्यति। अस्मिन् आधुनिके युगे तु अस्य ज्ञानस्य अत्यावश्यकता वर्तते। मम निवेदनम् अस्ति यद् भवान् अपि अस्य पुस्तकस्य (ix) अध्ययनम् करोतु अन्यान् च अपि प्रोत्साहितं करोतु। पितृभ्यां मम प्रणामाः।

तव (x) मित्रम्
देवांशः


20. भवान् निपुणः। भवतः मित्रम् अथर्वः चलभाषियन्त्रस्य प्रयोगम् अत्यधिकं करोति। अस्य दुष्परिणामान् ज्ञापयता लिखिते पत्रे रिक्तस्थानानि पूरयित्वा पत्रं च पुनः उत्तरपुस्तिकायां लिखतु। (CBSE 2022)

92, विज्ञान विहारः
नवदिल्लीतः
दिनाङ्कः ………………

प्रिय मित्र (i) ……………… !
सप्रेम नमोनमः।

अत्र कुशलं (ii) ………………। अधुना अहम् (iii) ……………… यत् भवान् अत्यधिकं चलभाषियन्त्रे (iv) ……………… एव दृश्यते। एतत् न उचितम्। अनेन तु (v) ……………… हानिः भवति। कक्षायाः पश्चात् अस्य (vi) ……………… अति न्यूनः भवितव्यः। अस्य अतिप्रयोगः स्वस्थाय नोचितं वर्तते। (vii) …………..…. दृष्टि कृते तु इदं शत्रुः इव। अहं मन्ये अधुना (viii) ……………… अस्य प्रयोगम् आवश्यकतानुसारम् एव करिष्यसि, स्वाध्ययनं प्रति सचेष्टः भविष्यसि। (ix) ……………… प्रति सादरं प्रणामाः।

भवदीयं (x) ………………
निपुणः

मंजूषा- सक्रियः, त्वम्, मातापितरौ, अनुभवामि, मित्रम्, प्रयोगः, तत्रास्तु, अथर्व, अमूल्यसमयस्य, नेत्राणाम्

उत्तर:

92, विज्ञान विहारः
नवदिल्लीतः
दिनाङ्कः ………………

प्रिय मित्र (i) अथर्व!
सप्रेम नमोनमः।

अत्र कुशलं (ii) तत्रास्तु। अधुना अहम् (iii) अनुभवामि यत् भवान् अत्यधिकं चलभाषियन्त्रे (iv) सक्रियः एव दृश्यते। एतत् न उचितम्। अनेन तु (v) अमूल्यसमयस्य हानिः भवति। कक्षायाः पश्चात् अस्य (vi) प्रयोगः अति न्यूनः भवितव्यः। अस्य अतिप्रयोगः स्वस्थाय नोचितं वर्तते। (vii) नेत्राणाम् दृष्टि कृते तु इदं शत्रुः इव। अहं मन्ये अधुना (viii) त्वम् अस्य प्रयोगम् आवश्यकतानुसारम् एव करिष्यसि, स्वाध्ययनं प्रति सचेष्टः भविष्यसि। (ix) मातापितरौ प्रति सादरं प्रणामाः।

भवदीयं (x) मित्रम्
निपुणः


Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!