Sanskrit Paryayvachi

संस्कृत के पर्यायवाची शब्द | Paryayvachi Shabd in Sanskrit (Synonyms in Sanskrit)

जिन शब्दों के अर्थ में समानता हो, उन्हें ‘पर्यायवाची शब्द‘ कहा जाता है। दूसरे अर्थ में- समान अर्थवाले शब्दों को ‘पर्यायवाची शब्द’ या ‘समानार्थक’ शब्द कहते है। जैसे- विनायक: गजानन:, लम्बोदर:, विघ्नराज:, गणाधिप:, एकदन्त: आदि, इन सभी शब्दों का अर्थ है ‘गणेश:‘। इस प्रकार ये सभी शब्द ‘गणेश:’ के पर्यायवाची शब्द कहलायेंगे। समानार्थी होते हुए भी वाक्य में इनका प्रयोग प्रायः शब्द-संगति और भाव के अनुरूप ही होता है।

नीचे संस्कृत के कुछ महत्वपूर्ण पर्यायवाची शब्द दिए जा रहे हैं –

Paryayvachi Shabd in Sanskrit

‘अ’ से शुरू होने वाले पर्यायवाची शब्द  –

अग्नि: – अग्नि:, पावक:, अनल:, दहन:, वैश्वानर:, वह्नि:, हव्यवाहन:, जातवेदा, धनञ्जयः।

अश्रु – नेत्राम्बु:, रोदनम्, वाष्पम्।

अनुज: – कनिष्ठ:, अवरज:, यवीय:।

असुर: – दैत्य:, दनुज:, इन्द्रारि:, दानव:, शुक्रशिष्य:, दितिसुत:।

अन्धकार: – तमस्, ध्वान्तम्, तम:, तिमिरम्, तमिस्रम्।

अधर: – ओष्ठ:, रदनच्छद:, दशनवास:।

अमृतम् – सुधा, पीयूषम्, अमिय, त्रिदशाहार:।

अश्व: – घोटक:, वीति:, तुरग:, तुरङ्ग:, हय: सैन्धव:, वाजि, अर्वा, गन्धर्व:, रविसुत:, सद्रि:।

अधम: – निकृष्ट:, प्रतिकृष्ट:, कुत्सित:, अवद्य:, खेट:, अवम्।

अन्ध: – दृष्टिहीन:, अचक्षु:।

अद्भूतम् – आश्चर्यम्, विस्मय:, विचित्रम्।

अश्विनौ – अश्विनीसुतौ, अश्विनीकुमारौ, दस्रौ, आश्विनेयौ।

अधोवस्त्रम् – निचोल:, परिधानम्, अन्तरीयम्।

अतिथि: – आगन्तुक:, आवेशिक:।

अध्यापक: – गुरु:, आचार्य:, उपाध्याय:।

अप्रियम् – अधम:, कुत्सित:, निकृष्ट:, प्रतिकृष्ट:।

अपमानम् – अनादर:, परिभव:, अवमानना, अवज्ञा, अवहेलना।

अल्प: – लवलेश:, अणु:, अल्पीय:, अल्पिष्ठम्, अत्यल्पम्।

अधिकम् – बहुलम्, प्रभूतम्, प्रचुरम्, बहु, भूयिष्ठम्, भूय:, भूरि।

असि: – चन्द्रहास:, कृपाण:, खड्ग:।

‘आ’ से शुरू होने वाले पर्यायवाची शब्द  –

आनन्द: –  सुखम्, प्रीति:, प्रमद:, हर्ष:, प्रमोद:, आमोद:।

आजीविका – आजीव:, जीविका, जीवनम्, वृत्ति:।

आकाश: – नभ:, व्योम, अम्बरम्, द्यौ:, अनन्तम्, पुष्करम्, तारापथ:, अन्तरिक्षम्।

आम्र: – रसाल:, सहकार:, अतिसौरभ:।

आज्ञा – निर्देश:, निदेश:।

औषधि: – औषधम्, भैषजम्, अगद:, जायु:।

ओदनम् – भक्तम्, भिस्सा, अन्नम्, दीदिव:।

‘इ’ से शुरू होने वाले पर्यायवाची शब्द  –

इन्द्र: – शक्र:, मघवा, दिवस्पति:, वासव:, पुरन्दर:, मेघवाहन:, मरुत्वान्, सुरपति:, शचीपति:।

इच्छा – स्पृहा, ईहा, वाञ्छा, लिप्सा, मनोरथ:, काम:, अभिलाष:, अभिलाषा, आकांक्षा।

इन्द्राणी – शची, इन्द्रप्रिया, सुरपतिप्रिया।

‘उ’ से शुरू होने वाले पर्यायवाची शब्द  –

उत्तम: – प्रधानम्, प्रमुखम्, मुख्य:।

उत्सव: – आयोजनः, पर्वः, त्योहरः, जलसा, महोत्सवः।

उदरम् – पिचण्ड:, जठरम्, तुन्दम्।

उष्ट्र: – महांग:, करभ:, क्रमेलक:, मय:।

उपमा – सादृश्यम्, सदृशम्, समानम्, उपमानम्।

उक्तम् – भाषितम्, उदितम्, आभणितम्, कथितम्।

उत्तरम् – प्रतिवाक्यम्, समाधानम्।

‘क’ से शुरू होने वाले पर्यायवाची शब्द  –

कर्ण: – श्रोत्रम्, श्रुति:, श्रवणम्, श्रव:, शब्दग्रह:।

कारणम् – हेतु:, करणम्, बीजम्।

कामदेव: – काम:, पञ्चशर:, मदन:, मन्मथ:, पुष्पधन्वा, रतिपति:, मकरध्वज:, मीनकेतन:, कन्दर्प:।

काक: – वायस:, काकः, करट:, एकदृक्, बलिभुक्, काकोल:।

किरण: – मयूख:, अंशु:, मरीचि:, दीधिति:, रश्मि:।

कपिशवर्ण: – पिङ्ग:, पिशङ्ग:, पिङ्गल:, कडार:, कपिल:, कद्रु:।

केश: – कुन्तल:, बाल:, कच:, चिकुर:, शिरोरुह:, अलक:।

कोकिल: – कोकिला, पिक:, वनप्रिय:, परभृत:, परभृतिका।

कृष्ण: – श्यामलम्, श्यामम्, असितम्, मेचकम्।

कल्याणम् – शिवम्, भद्रम्, मङ्गलम्, शुभम्, श्रेयसम्, क्षेमम्, शास्तम्।

कमलम् – नीरजम्, पुण्डरीकम्, इन्दीवरम्, उत्पलम्, पद्मम्, कुवलयम्, नीलाम्बुजम्, कुमुदम्, राजीवम्, नलिनम्, अरविन्दम्, सहस्रपत्रम्।

करुणा – कारुण्यम्, कृपा, अनुकम्पा।

क्रोध: – कोप:, क्रोश:, अमर्ष:, रोष:।

कौतूहलम् – कौतुकम्, कुतुकम्, कुतूहलम्।

क्रीडा – खेला, द्रव:, केलि:।

कुटी – उटज:, पर्णशाला, आयतनम्।

कुञ्ज: – निकुञ्ज:, लतामण्डप:।

कलिका – कुड्मल:, कोरक:, मुकुल:।

कपोत: – पारावत:, कलरव:।

कन्या – कुमारी, गौरी।

कण्ठ: – गल:, ग्रीवा, शिरोधि:।

कर्णाभरणम् – कुण्डलम्, कर्णवेष्टनम्, कर्णिका।

कण्ठाभरणम् – कण्ठभूषा, उर:सूत्रिका, मुक्तामाला, मुक्तावली, रत्नावली, हार:, मुक्ताहार:।

कर्पूरम् – धनसार:, चन्द्रसंज्ञ:, सिताभ्र:, हिमवालुका।

कृषक: – कर्षक:, कृषीवल:, कृषिक:, क्षेत्राजीव:।

कुक्कुर: – शुनक:, श्वा, कौलेयक:, सारमेय:।

कृशम् – सूक्ष्मम्, दभ्रम्, तनु।

कोमलम् – मृदु:, मृदुलम्, सुकुमारम्।

कार्तिकेय: – महासेन:, पार्वतीनन्दन:, स्कन्द:, बाहुलेय:, शरजन्मा, षडानन:, शिखिवाहन:, कुमार:, षाण्मातुर:, शक्तिधर:, क्रौञ्चदारण:।

कुबेर: – धनद:, राजराज:, धनाधिप:, श्रीद:।

कल्पवृक्ष: – मन्दार:, पारिजातिक:, हरिचन्दनम्।

कपट: – दम्भ:, उपधि:, छद्म:, व्याज:, शाठ्यम्।

क्षत्रिय: – राजन्य:, बाहुज:, विराट्, मूर्धाभिषक्त:।

‘ग’ से शुरू होने वाले पर्यायवाची शब्द  –

गणेश: – विनायक: गजानन:, लम्बोदर:, विघ्नराज:, गणाधिप:, एकदन्त:।

गङ्गा – भागीरथी, विष्णुपदी, मन्दाकिनी, त्रिपथगा, जह्नुतनया, सुरनिम्नगा।

गज: – द्विप:, नाग:, कुञ्जर:, करी, दन्ती, दन्तावल:, हस्ती, द्विरद:, मतङ्गज:।

गौर: – श्वेत:, सित:, धवल:, शुभ्र:।

गृहम् – निकेतनम्, गेहम्, सदनम्, भवनम्, आगारम्, मन्दिरम्, आलय:, वास:, प्रासाद:।

गरुड: – वैनतेय:, नागान्तक:, खगेश्वर:, विष्णुरथ:, सुपर्ण:, तार्क्ष्य:, पन्नगाशन:।

ग्रीष्म: – उष्ण:, ऊष्मक:, निदाघ:, तप:।

गुहा – कन्दर:, गह्वरम्, कन्दरा।

गुप्तचर: – गूढपुरुष:, चर:, अपसर्प:, प्रणिधि:।

गोपति: – गोमान्, गोमी, गवीश्वर:, पशुपति:, षण्ड:।

गर्दभ: – रासभ:, खर:, वालेय:, चक्रीवान्, धूसर, लम्बकर्ण:।

गुप्तम् – गूढम्, उपचितम्, निदिग्धम्।

‘घ’ से शुरू होने वाले पर्यायवाची शब्द  –

घृतम् – नवनीतम्, हवि:, अमृतसार:, सर्पि:, आज्यम्।

घट: – कलश:, कुट:, निप:।

‘च’ से शुरू होने वाले पर्यायवाची शब्द  –

चन्द्र: – इन्दु:, चन्द्रमा:, सोम:, निशापति:, हिमांशु:, ग्लौ:, सुधांशु:, शशधर:, मृगाङ्कः, विधु:, ओषधीश:, अब्ज:, कलानिधि:।

चन्द्रिका – कौमुदी, ज्योत्स्ना, चन्द्रातप:।

चित्तम् – हृदयम्, चेत:, मन:, स्वान्तम्, हृद्, मानसम्।

चिकित्सक: – वैद्य:, भिषक्, रोगहारी।

चन्दन: – गन्धसार:, मलयज:, हरिचन्दनम्, भद्रश्री:।

चतुर: – दक्ष:, पटु:, पेशल:।

चाण्डाल: – चण्डाल:, किरात:, मातङ्ग:, निषाद:, म्लेच्छ:।

चौर: – दस्यु:, तस्कर:, स्तेन:।

चिरञ्जीवी – आयुष्मान्, दीर्घजीवी, जैवात्रिक:।

‘ज’ से शुरू होने वाले पर्यायवाची शब्द  –

जलम् – आप:, पय:, तोयम्, सलिलम्, अम्भ:, अम्बु, वारि, नीरम्, घनरस:, पुष्करम्, मेघपुष्पम्, पानीयम्, उदकम्।

जगत् – लोक:, भुवनम्, विष्टपम्।

जन्म – जननम्, जनि:, आविर्भाव:, जनु:, उत्पत्ति:, उद्भव:।

जिह्वा – रसना, रसज्ञा।

ज्येष्ठ: – अग्रज:, अग्रिय:पूर्वज:।

जघनम् – उरु:, सक्थि, जंघा, प्रसृता।

जटा – शिखा।

ज्यौतिषिक: – गणक:, ज्ञानी, दैवज्ञ:, कार्तान्तिक:, मौहूर्त:, मौहूर्तिक:।

‘ट’ से शुरू होने वाले पर्यायवाची शब्द  –

टीका – व्याख्या, वृत्ति:, भाषान्तरणम्, विवृति:, भाष्यम्।

‘त’ से शुरू होने वाले पर्यायवाची शब्द  –

तरुणी – युवती, सुन्दरी, यौवनवती, प्रमदा, रमणी।

तडाग: – सर:, जलाशय:, ताल:, ह्नद:, सरोवर:, सरसी, पुष्कर:, जलाधार:।

तम: – अन्धकार:, तिमिर:, ध्वान्त:।

तरु: – वृक्ष:, द्रुम:, विटप:, पादप:।

तरङ्ग: – हिल्लोल:, वीचि:, ऊर्मि:, उल्लोल:।

तन्मय: – लीन:, मग्न:, तल्लीन:, ध्यानमग्न:।

तीव्रम् – शीघ्रम्, आशु, अविलम्बितम्, सत्वरम्, द्रुतम्, क्षिप्रम्, त्वरितम्, चपलम्, तूर्णम्।

तत्पर: – उद्यत:, कटिबद्ध:, संन्नद्ध:।

तिरस्कार: – अपमानम्, निरादर:, उपेक्षा, अवमानना।

तेजस्वी – तेजवान्, प्रतापवान्, वर्चस्वी, कान्तिमय:, तेजोमय:।

तपस्वी – तापस:, दान्त:, परिकांक्षी।

तक्रम् – गोरस:, मथितम्, दण्डाहतम्, कालशेयम्।

‘द’ से शुरू होने वाले पर्यायवाची शब्द  –

दक्ष: – चतुर:, कुशल:, प्रवीण:, निपुण:।

दन्त: – रदन:, दशन:, मुखक्षुर:।

दर्प: – अहंकार:, घमण्ड:, दम्भ:, गर्वम्, अभिमानम्।

दानव: – राक्षस:, निशाचर:, असुर:, दैत्य:, दनुज:, इन्द्रारि:।

दिवस: – दिवा, वार:, दिनम्, वासर:, अह:।

दिव्य: – अलौकिक:, लोकोत्तरम्, लोकातीत:।

द्विज: – ब्राह्मण:, पक्षी, दन्त:, चन्द्र:।

दीन: – निर्धन:, दरिद्र:, अकिञ्चन:।

दु:खम् – व्यथा, कष्टम्, क्लेश:, पीड़ा, वेदना, यातना, उद्वेग:, खेद:, विषाद:, सन्ताप:, क्षोभ:, शोक:।

दुर्बल: – निर्बल:, कृशकाय:, कृश:, अमांस:।

दुर्जन: – खल:, असज्जन:, दुष्ट:, धूर्त:, पिशुन:।

दूरम् – सुदूरम्, दविष्ठम्, विप्रकृष्टम्।

दयालु: – कृपालु:, कारुणिक:, वत्सल:।

दास: – भृतक:, भृत्य:, कर्मकर:, वैतनिक:।

दूत: – सन्देशवाहक:, सन्देशहर:।

द्वारपाल: – प्रतीहार:, द्वा:स्थित:, द्वारस्थ:।

दुर्गन्ध: – अनिष्टगन्ध:, असुरभि:, विगन्धि:, आमगन्धि:।

दिशा – दिक्, काष्ठा, आशा, ककुप्, हरित्।

देव: – अमर:, अजर:, सुर:, निर्जर:, सुपर्वा, ऋभु:, आदितेय:, आदित्य:, अदितिनन्दन:, अमर्त्य:, दैवतम्, देवता।

दर्पण: – आदर्श:, प्रतिमानम्।

द्रौपदी – पाञ्चाली, द्रुपदसुता, कृष्णा, याज्ञसेनी।

दुग्धम् – पय:, गोरसम्, क्षीरम्, पीयूषम्।

दुर्बोध: – दुरुह:, जटिलम्, क्लिष्ट:, गूढ:।

‘ध’ से शुरू होने वाले पर्यायवाची शब्द  –

धनुर्धर: – धनुष्मान्, धन्वी, निषङ्गी, धानुष्क:।

धनु: – चाप:, कार्मुकम्, शरासनम्, कोदण्डम्।

धूलि: – रज:, रेणु:, क्षोद:, चूर्णम्।

धान्यम् – पाटल:, आशु:, शालि:, स्तम्बकरि:।

धेनु: – गौ:, सौरभेयी, माहेयी, शृंगिणी, माता।

धनम् – द्रव्यम्, वित्तम्, अर्थ:, द्रविणम्, ऋक्थम्।

धनी – समृद्ध:, आढ्य:, अधिकर्द्धि:।

‘न’ से शुरू होने वाले पर्यायवाची शब्द  –

नर्मदा – रेवा, सोमोद्भवा, सदानीरा, बाहुदा, सैतवाहिनी।

निर्झर: – प्रताप:, झर:, वारिप्रवाह:।

निम्ब: – अरिष्ट:, सर्वतोभद्र:, मालक:, पिचुमर्द:।

नपुंसकम् – पण्ड:, क्लीव:, शिखण्डी, तृतीयप्रकृति:, वर्षवर:।

नूपुर: – पादकटक:, मञ्जीर:, पादाङ्गदम्।

नीच: – प्राकृत:, निहीन:, पामर:, जाल्म:, क्षुल्लक:।

नारद: – देवल:, देवर्षि:, तुम्बुरु:, भरत:।

नदी – सरिता, निर्झरिणी, तरिनी, ह्रदिनी, स्रवन्ती, तरङ्गिणी, पयस्विनी, लहरी, अपगा, स्रोतस्विनी, सरि:, तरङ्गवती, निम्नगा, तटिनी।

नरक: – यमलोक:, यमपुरम्, यमालय:, निरय:, दुर्गति:, तामिस्रम्।

नवीनम् – नूतनम्, नव्यम्, नव:, अभिनवम्, अर्वाचीनम्, आधुनिक:।

नक्षत्रम् – तारा, खद्योत:, उडु:।

नग्न: – निर्वस्त्र:, दिगम्बर:, अनावृत:, अवास:।

न्यायाधीश: – अक्षदर्शक:, प्राड्विवाक:।

निर्जीव: – प्राणहीन:, मृतम्, जीवहीन:, निष्प्राणा:।

निर्णय: – परिणाम:, निश्चय:, निष्कर्ष:।

नर्तकी – लासिका, नृत्यांगना।

निन्दा – आक्षेप:, अपवाद:, अवर्ण:, निर्वाद:, जुगुप्सा, कुत्सा।

नृत्यम् – नाट्यम्, नटनम्, नर्त्तनम्।

नासिका – घ्राणम्, गन्धवहा, घोणा।

निरन्तरम् – सततम्, अनवरतम् , अविरतम्, अनारतम्, अनिशम्, नित्यम्।

नगरम् – निगम:, नगरी, स्थानीयम्, पुरी, पुरम्।

नाम – आख्या, संज्ञा, अभिधा, नामधेयम्।

निधन: – अन्त:, नाश:, मृत्यु:, मरणम्।

नौका – तरणी, तरी, जलयानम्।

निद्रा – शयनम्, स्वाप:, स्वप्न:, सुषुप्ति: ।

‘प’ से शुरू होने वाले पर्यायवाची शब्द  –

पन्थ: – मार्ग:, पथ:, धर्म:, सम्प्रदाय:, मतम्।

पश्चातापम् – ग्लानि:, संताप:, प्रायश्चित्तम्, अनुताप:।

पत्रम् – पर्णम्, पल्लवम्, पलाशम्, किसलयम्, दलम्, छादनम्।

पति: – भर्त्ता, स्वामी, जीवनाधार:, नाथ:, प्रिय:, प्राणेश:, प्राणवल्लभ:, वल्लभ:, आर्यपुत्र:, ईश:।

पण्डित: – विद्वान्, कोविद:, बुध:, मनीषी, प्राज्ञ:, सुधी, विज्ञ:।

पर्वत: – भूधर:, गिरि:, शैल:, नग: मेरु:, महीधर:, महीध्र:, शिखरी, अद्रि:, भूमिधर:, तुङ्गम्, शिलोच्चय:, अचल:।

पक्षी – खग:, द्विज:, अण्डज:, विहङ्ग:, शकुन्त:, शकुनि:, पतङ्ग:, विहायस:, विहग:, शकुन:।

पाद: – चरणम्, पदम्।

परशुराम: – भार्गव:, परशुधर:, भृगुसुत:, जामदग्न्य:, रेणुकातनय:, भृगुनन्दन:।

पराग: – रज:, पुष्परज:, पुष्पधूलि:, कुसुमरज:, ।

पराक्रम: – पुरुषार्थ:, पौरुषम्, शक्ति:।

परतन्त्र: – परवश:, पराधीन:, पराश्रित:, आधीन:।

पत्नी – भार्या, जाया, द्वारा, पाणिगृहीती, सहधर्मिणी।

प्रसन्न: – मुदित:, प्रमुदित:, हृष्ट:, प्रहृष्ट:, मत्त:, तृप्त:, प्रीत:।

प्रियम् – अभीष्टम्, हृदयम्, वल्लभम्, अभीप्सितम।

प्रवक्ता – वागीश:, वाग्मी, वाक्पति:।

पाचक: – सूपकार:, बल्लव:, सूद:, औदनिक:।

पाकशाला – पाकस्थानम्, रसवती, महानसम्।

पात्रम् – भाण्डम्, भाजनम्, आवपनम्।

पाषाण: – उपल:, प्रस्तर:, ग्रावा, शिला।

प्रेम – स्नेह:, प्रणय:, प्रीति:, प्रियता, प्रश्रय:।

पीत: – पाण्डु:, पाण्डुर:, पिङ्ग:, पिङ्गश:, पिङ्गल:।

प्राणी – जन्मी, जन्तु:, जन्यु:, चेतन:, शरीरी।

परम्परा – रीति:, प्रणाली, पद्धति:, प्रथा, परिपाटि:, प्रचलनम्।

परिष्कार: – संस्कार:, शुद्धि:, संशोधनम्, परिमार्जनम्।

परुष: – निष्ठुर:, कठोर:, कर्कश:।

परोक्ष: – गुप्त:, अगोचर:, अप्रत्यक्ष:, तिरोहित:।

पवित्रम् – पुनीतम्, पूतम्, विशुद्धम्, पावनम्, शुद्धम्, शुचि:, स्वच्छम्।

पार्वती – उमा, कात्यायनी, गौरी, शिवा, भवानी, दुर्गा, गिरिजा, गिरिराजकुमारी, सती, अम्बिका, शैलसुता, ईश्वरी, रुद्राणी, आर्या, सर्वमङ्गला, हैमवती, शर्वाणी, चण्डिका।

पापम् – पाप्मा, किल्विषम्, कल्मषम्, कलुषम्, वृजिनम्, दुरितम्, दुष्कृतम्।

प्रभा – छवि:, द्युति:, दीप्ति:, रोचि:, शोचि:।

पृथ्वी – भू:, भूमि:, धरा, धरित्री, धरणी, वसुन्धरा, वसुधा, अचला, पृथिवी, अनन्ता, रसा, उर्वी, क्षिति:, अवनि:, मही, वसुमती, जगति:, धाप्ती।

पूज्य: – उपास्य:, वन्दनीय:, आराध्य:, अर्चनीय:, पूजनीय:।

प्रणय: – स्नेह:, प्रीति:, अनुरक्ति:, अनुराग:, प्रेम।

प्रख्यात: – प्रसिद्ध:, विख्यात:, विश्रुत:, कीर्ति:, यशस्वी।

पूजा – अर्चना, वन्दना, आराधना, उपासना, अर्चा, अपचिति:।

पुरातनम् – प्राचीनम्, प्राक्तनम्, प्राक्कालीनम्।

प्रलय: – क्षय:, संवर्त:, कल्प:, कल्पान्त:।

पुत्रस्य पुत्री – पौत्री, नप्त्री, सुतात्मजा।

पिता – तात:, जनक:।

पतिव्रता – सती, सुचरित्रा, साध्वी।

पुण्यम् – सुकृतम्, धर्मम्, श्रेयम् ।

परिचारक: – दास:, भृत्य:, दासेय:, गोष्यक:, चेटक:, नियोज्य:।

प्रसिद्ध: – प्रथितम्, ख्यातम्, विज्ञात:, विश्रुत:।

पुष्पम् – प्रसूनम्, कुसुमम्, सुमनम्।

प्रभातम् – उष:, प्रत्यूष:,  प्रत्यूषसी, अरुणोदय:।

प्रभा – पान्थ:, पथिक:, अध्वनीन:, अध्वग:, अध्वन्य:।

पुरुष: – मनुष्य:, मनुज:, मानुष:, नर:, मानव:, मर्त्य:, पुमान्।

पातालम् – रसातलम्, नागलोक:, अधोभुवनम्, अतलम्, वितलम्, सुतलम्, तलातलम्, महातलम्, वैरोचनिकेतनम्।

पुत्री – आत्मजा, सुता, तनया, दुहिता।

पुत्र: – आत्मज:, सुत:, तनय:, सूनु:।

‘ब’ से शुरू होने वाले पर्यायवाची शब्द  –

बलराम: – हलधर:, बलवीर:, हलायुध:, बलदेव:, बलभद्र:, रौहिणेय:, श्यामबन्धु:, रेवतीरमण:, नीलाम्बर:, मुसली।

ब्रह्मा – पितामह:, विधि:, चतुरानन:, विधाता, विधना, सृष्टा, स्वयम्भू:, विरञ्चि:, प्रजापति:, कमलासन:, हिरण्यगर्भ:, आत्मभू:, हंसवाहन:, अज:, नाभिजन्मा, सदानन्द:, अण्डज:, परमेष्ठी, पितामह:।

बुद्धि: – धी:, प्रज्ञा, मति:, मनीषा।

बुद्ध: – सर्वज्ञ:, सर्ववित्, सुगत:, भगवान्, तथागत:, समन्तभद्र:।

बृहस्पति: – गुरु:, सुराचार्य:, गीर्पति:, वाचस्पति:, चित्रशिखण्डिज:, आङ्गिरस:।

बिलम् – छिद्रम्, रन्ध्रम्।

बिडाल: – मार्जार:, ओतु:, वृषदंशक:, आखुभुव्।

बिल्व: – शैलूष:, मालूर:, शाण्डिल्य:, श्रीफल:।

बहिष्कृत: – निष्कासित:, निरस्त:, निराकृत:, अवकृष्ट:, प्रत्याख्यात:।

बाण: – शर:, विशिख:, पृषत्क:, आशुग:, मार्गण:, इषु:, नाराच:।

ब्राह्मण: – विप्र:, भूदेव:, अग्रजन्मा, द्विजाति:।

बान्धव: – सपिण्ड:, स्वजन:, समा:, सगोत्र:, ज्ञाति:, सनाभि:।

बक: – बलाका, कह्व:, विशकण्ठिका।

बोली – उक्ति, लपित, भाषित, वचन, व्याहारः, वचस्।

‘भ’ से शुरू होने वाले पर्यायवाची शब्द  –

भूमिका – आमुख:, प्रस्तावना, प्राक्कथनम्, पूर्वपीठिका, मुखबन्ध:।

भ्रमर: – मधुप:, अलि:, मधुकर:, भ्रमर:, षट्पद:, मधुराज:, मधुभक्ष:, द्विरेफ:, मधुव्रत:।

भय: – त्रास:, आतज्र्:, आशज्र, दर:, साध्वसम्।

भयानकम् – भीषणम्, दारुणम्, घोर:।

भाग्यम् – दैवम्, विधि:, भागधेयम्, दिष्ट:, नियति:।

भाषणम् – भाषितम्, वच:, उक्ति:, व्याहार:।

भल्लूक: – ऋक्ष:, भालुक:, अच्छभल्ल:।

भिक्षा – याचना, याच्ञा, अर्दना, अर्थना।

भुक्तम् – भक्षितम्, खादितम्, चर्वितम्, जग्धम्, ग्रस्तम्, असितम्।

भिन्न: – अन्य:, अन्यतर:, इतर:।

भोजनम् – आहार:, जग्धि:, निघास:, न्याद:।

‘म’ से शुरू होने वाले पर्यायवाची शब्द  –

मन: – चेत:, हृदय:, चित:, स्वान्त:, मानस् , मनस् ।

मार्ग: – पन्थान:, पथः, पन्थः, वर्त्म, पद्धति:।

मिथ्याभाषणम् – अनृतम्, असत्यम्, मृषार्थकम्।

मृत्तिका – मृत्, मृत्सा, मृत्स्ना, उर्वरा, सर्वसस्याढ्या।

मन्दिरम् – देवस्थानम्, देवगृहम्, देवालय:, ईशगृहम्।

मण्डितम् – सुशोभितम् सज्जितम्, विभूषितम्।

महादेव: – शिव:, शम्भु:, हर:, महेश:, गिरीश:, चन्द्रशेखर:, नीलकण्ठ:, रुद्र:, त्रिलोचन:, त्रिपुरारी, गङ्गाधर:, उमापति:, पशुपति:, गिरिजापति:, कैलाशपति:, भूतनाथ:, महेश्वर:, कपर्दी, शितिकण्ठ:, चन्द्रमौलि:, देवाधिदेव:, शूली, भूतेश:, पिनाकी, मृत्युञ्जय:।

मूषक: – मूषिक:, उन्दुरु:, आखु:, खनक:, अधोगन्ता।

मनुष्य: – मनुज:, मानव:, मानुष:, मर्त्य:, नर:।

माता – जननी, जनयित्री, प्रसू:, अम्बा, जनयित्री, जन्मदात्री।

मुखम् – वक्त्रम्, वदनम्, आस्यम्, आननम्।

मन्त्री – अमात्य:, सचिव: धीसचिव:।

मित्रम् – सुहृद:, सखा, वयस्य:, स्निग्ध:, सवया:, सुहृत्।

मौक्तिकम् – मुक्ता, हरिन्मणि:, मरकतम्, अश्वगर्भ:।

मायावी – मायाकार:, प्रातिहारिक:, ऐन्द्रजाल:।

मीन: – झष:, जलजीवनम्, मत्स्य:, शफरी, अण्डज:, विसार:, शकुली।

मतभेद: – विरोध:, असहमति: असम्मति:, वैमनस्यम्।

मदिरा – मधु, सोमरस:, आसव:, मद्यम्, मध्वासव:।

महात्मा – महानुभाव:, महामना:, महाशय:,महापुरुष:।

मोक्ष: – मुक्ति:, परमपदम्, परमगति:, परमधाम, निर्वाणम्, कैवल्यम्, सद्गति:, अमृतत्वम्।

मयूर: – शिखी, शिखण्डी, केकी, कलापी, ध्वजी, हरि:, नीलकण्ठ:, भुजगारि:, सारङ्ग:, शिवसुतवाहन:।

मण्डूक: – दर्दुर:, शालूर:, भेक:, वर्षाभू, वर्षाप्रिय:, प्लव:।

मेघ: – घन:, जलधर:, वारिद:, धाराधर:, पयोद:, पयोधर:, अम्बुद:, जीमूत:, नीरद:, वारिधर:, वारिवाह:, बलाहक:।

मुनि: – तापस:, तपस्वी, योगी, व्रती, साधु:।

मूर्ख: – अज्ञानी, जड:, निर्बुद्धि:, मूढ:, अज्ञ:, बालिश:।

मुग्ध: – मोहित:, तल्लीन:, आवसन्त:, लुब्ध:, आकृष्ट:।

मधुशाला – मदस्थानम्, शुण्डा, आपानम्, पानगोष्ठिका।

मान्य: – पूज्य:, पूजनीय:, माननीय:, सम्माननीय:, समादरणीय:।

महिमा – गरिमा, महात्म्यम्, गौरम्, महत्ता।

मन्दाकिनी – स्वर्णदी, विपद्गंगा, सुरदीर्घिका, देवगङ्गा।

‘य’ से शुरू होने वाले पर्यायवाची शब्द  –

यम: – यमराज:, सूर्यपुत्र:, जीवनपति:, अन्तक:, शमन:,  धर्मराजः, परेतराट्, कृतान्त:, काल:, मृत्युपति:, नरदण्डधर:, यमुनाभ्राता, दण्डधर:, श्राद्धदेव:।

यमुना – कालिन्दी, अर्कजा, रवितनया, कृष्णा, कालगङ्गा, भानुजा, तरणितनूजा, अर्कसुता, रवितनया, सूर्यतनया, सूर्यसुता, शमनस्वसा।

याचना – प्रार्थना, विनयम्, निवेदनम्, विनति:।

युवती – सुन्दरी, किशोरी, तरुणी, श्यामा, नवयौवना, सुवासिनी, स्नुषा, रमणी, यौवनवती, वनिता, भामा, अभिसारिका।

युद्धम् – रण:, आयोधनम्, संग्राम:, कलह:, विग्रह:, सम्प्रहार:, समाघात:।

यज्ञोपवीतम् – उपवीतम्, यज्ञसूत्रम्।

यज्ञ: – याग:, क्रतु:, मख:।

युवक: – युवा, तरुण:, वयस्थ:।

‘र’ से शुरू होने वाले पर्यायवाची शब्द  –

रात्रि – निशा, शर्बरी, क्षणदा, विभावरी, रजनी।

रविवार: – इतवार:, रविवासर:, आदित्य–वार:, सूर्यवार:।

राजा – भूपति, नरेश:, भूप:, महीप:, नृपति:, नरेन्द्र:, नृप:, भूपाल:, सम्राट:।

रामचन्द्र: – कौशल्यानन्दन:, रघुवर:, रघुनाथ:, सीतापति:, राघव:, रघुराज:, अवधेश:।

‘ल’ से शुरू होने वाले पर्यायवाची शब्द  –

लक्ष्मी – पद्मा, श्री, कमला, इन्दिरा, रमा, हरिप्रिया, समुद्रजा, चंचला, क्षीरोदतनया।

लज्जा – व्रीडा, मन्दाक्ष, त्रपा, ही।

‘व’ से शुरू होने वाले पर्यायवाची शब्द  –

विष्णु – लक्ष्मीपति, कमलापति, नारायणः, दामोदरः. गोविन्दः, गरुड़ध्वजः, केशव:, अच्युत:, गोविन्द:, चक्रपाणि, माधव:, विश्वरूप:, जनार्दन:, विशम्भर:, मुकुन्द:, दामोदर:, हृषीकेश:।

वायुः – अनिलः, समीरः, मारुतः, गन्धवाहः, पवन:, अनिल:, वात:, समीरण।

विद्युत् – तडित्, चञ्चला, शम्पा, ऐरावती, क्षणप्रभा।

‘श’ से शुरू होने वाले पर्यायवाची शब्द  –

शब्द: – ध्वनि:, घोष:, रव:, नाद:, मुखर।

श्वेत: – सफ़ेद:, धवल:, शुक्ल:, उजला, गोरा, दुग्धवत:, रजतसदृश:।

शिकारी – आखेटक:, अहेरी, व्याध:, लुब्धक:, बहेलिया।

‘स’ से शुरू होने वाले पर्यायवाची शब्द  –

स्वर्गः – नाकः, सुरलोकः, देवलोकः, त्रिशालयः।

सरस्वती – वाणी, शारदा, ब्राह्मी, वीणापाणि, गिरा, भारती, भाषा, गी, हंसवाहिनी, ज्ञानदायिनी, वागीशा, वाक्।

सूर्य – प्रभाकर:, दिनकर:, भानु, आदित्य:, अंशुमाली, दिवाकर:, भास्कर:, रवि:, सविता, मार्तण्ड:।

समाचारः – वार्ता, वृत्तान्तः, प्रवृत्ति, उदन्तः।

समुद्र: – सागरः, सिंधु, पारावारः, रत्नाकरः, जलधः।

सर्पः – साँप, भुजंगः, अहिः, विषधरः, चक्री, व्याल।

सिंह: – केसरी, , केहरि, वनराज:, व्याघ्र:, नाहर:, मृगराज:, मृगेन्द:।

‘ह’ से शुरू होने वाले पर्यायवाची शब्द  –

हंस: – सरस्वतीवाहन:, मुक्तमुक:, मराल:।

हिमालय: – हिमगिरि:, हिमाद्रि:, गिरिराज:, पर्वतराज:, पर्वतेश्वर:, नगेश:, नगेंद्र:, शैलेन्द्र:।

हनुमान: – कपीश:, पवनसुत:, महावीर:, आंजनेय:, बजरंगी, मारुतिनन्दन:, बजरंगबली।

हस्त: – भुजा, बाहु:, कर:, पाणि:।

हरिण: – मृग:, कुरंग:, सारंग:।


संस्कृत व्याकरण
संस्कृत में सभी शब्द रूप देखने के लिए शब्द रूप/Shabd Roop पर क्लिक करें और सभी धातु रूप देखने के लिए धातु रूप/Dhatu Roop पर क्लिक करें।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!