पथिन् शब्द के रूप | Pathin Shabd Roop in Sanskrit

पथिन् शब्द के रूप | Pathin Shabd Roop in Sanskrit

Pathin Shabd Roop in Sanskrit – पथिन् शब्द नकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी नकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आत्मन्, अर्यमन्, अर्वन्, ऋभुक्षिन्, एकाकिन्, करिन्, गुणिन्, तपस्विन्, दण्डिन्, धनिन्, पक्षिन्, पूषन्, ब्रह्मन्, बलिन्, मघवन्, मथिन्, मन्त्रिन्, युवन्, यशस्विन्, राजन्, वृत्रहन्, श्वन्, ज्ञानिन् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा पन्थाः पन्थानौ पन्थानः
द्वितीया पन्थानम् पन्थानौ पथः
तृतीया पथा पथिभ्याम् पथिभिः
चतुर्थी पथे पथिभ्याम् पथिभ्यः
पंचमी पथः पथिभ्याम् पथिभ्यः
षष्‍ठी पथः पथोः पथाम्
सप्‍तमी पथि पथोः पथिषु
सम्बोधन हे पन्थाः! हे पन्थानौ! हे पन्थानः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!