उपानह् शब्द के रूप | Upanah Shabd Roop in Sanskrit

उपानह् शब्द के रूप | Upanah Shabd Roop in Sanskrit

Upanah Shabd Roop in Sanskrit – उपानह् (जूता) शब्द हकारान्त स्‍त्रीलिङ्ग संज्ञा शब्द है। सभी हकारान्त स्‍त्रीलिङ्ग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- उष्णिह् आदि। उपानह् शब्द के रूप संस्कृत में सभी विभक्तियों एवं वचनों में नीचे दिए गए हैं।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा उपानत् / उपानद् उपानहौ उपानहः
द्वितीया उपानहम् उपानहौ उपानहः
तृतीया उपानहा उपानद्भ्याम् उपानद्भिः
चतुर्थी उपानहे उपानद्भ्याम् उपानद्भ्यः
पंचमी उपानहः उपानद्भ्याम् उपानद्भ्यः
षष्‍ठी उपानहः उपानहोः उपानहाम्
सप्‍तमी उपानहि उपानहोः उपानत्सु
सम्बोधन हे उपानत् / उपानद्! हे उपानहौ! हे उपानहः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!