Upsarg in Sanskrit

संस्कृत में उपसर्ग | Upsarg in Sanskrit (Sanskrit Vyakaran)

उपसर्ग मूल धातुओं तथा धातुओं से बने शब्दरूपों से पहले लगकर धातु या शब्द के अर्थ में परिवर्तन कर देते हैं। जैसे- हार शब्द का अर्थ ‘माला’ होता है, परन्तु ‘हार’ के पहले ‘प्र’ उपसर्ग लगाने से ‘प्रहार’ शब्द बनता है, जिसका अर्थ होता है ‘मारना‘। उपसर्गों का स्वतंत्र प्रयोग नहीं होता है। जैसा कि कहा भी गया है–

उपसर्गेण धात्वर्थो बलादन्यत्र नीयते।
विहारहारसंहारप्रहारपरिहारवत्॥

इसी प्रकार आहार, विहार, संहार, उपहार आदि शब्द बनते हैं।

  • प्र + हार = प्रहार = आक्रमण
  • आ + हार = आहार = भोजन
  • सम् + हार = संहार = विनाश
  • वि + हार = विहार = भ्रमण
  • परि + हार = परिहार = निराकरण

संस्कृत में उपसर्ग | Upsarg in Sanskrit (Sanskrit Vyakaran)

उपसर्गों की संख्या

संस्कृत में कुल बाईस (22) उपसर्ग होते हैं।

प्र, परा, अप, सम्, अनु, अव, निस्, निर्, दुस्, दुर्, वि, आङ् (आ), नि, अधि, अपि, अति, सु, उत् / उद्, अभि, प्रति, परि, उप

1. ‘प्र’ उपसर्ग – अधिक, आगे, यश

प्र + भवति (भू धातु) = प्रभवति
प्र + तिष्ठते (स्था धातु) = प्रतिष्ठते
प्र + विशति (विश् धातु) = प्रविशति
प्र + ददाति (दा धातु) = प्रददाति
प्र + चलति (चल् धातु) = प्रचलति
प्र + सरति (सृ धातु) = प्रसरति
प्र + नमति (नम् धातु) = प्रणमति
प्र + स्थानम् (स्था धातु)= प्रस्थानम्
प्र + क्षालनम् (क्षाल्  धातु)= प्रक्षालनम्
प्र + नयति (नी धातु) = प्रणयति
प्र + हरति (हृ धातु)= प्रहरति
प्र + काशयति (काश् धातु) = प्रकाशयति
प्र + वादयति (वाद् धातु) = प्रवादयति
प्र + करोति (कृ धातु) = प्रकरोति
प्र + एजते = प्रेजते
प्र + हारः = प्रहारः
प्र + मत्तः = प्रमत्तः
प्र + यानम् = प्रयाणम्
प्र + कम्पनम् = प्रकम्पनम्
प्र + काशः = प्रकाशः
प्र + कृतिः = प्रकृतिः
प्र + क्रिया = प्रक्रिया
प्र + ख्यातः = प्रख्यातः
प्र + दानम् = प्रदानम्
प्र + बलः = प्रबलः
प्र + योगः = प्रयोगः
प्र + सारम् = प्रसारम्
प्र + यत्नम् = प्रयत्नम्
प्र + पौत्रः = प्रपौत्रः
प्र + आरम्भः = प्रारम्भः
प्र + आयोजकः = प्रायोजकः
प्र + आचार्यः = प्राचार्यः
प्र + अर्थी = प्रार्थी
प्र + ख्यातः = प्रख्यातः

2. ‘परा उपसर्ग – उलटा, पीछे

परा + भवति (भू धातु) = पराभवति
परा + जयति (जि धातु) = पराजयते
परा + करोति (कृ धातु) = पराकरोति
परा + अयते (अय् धातु) = पलायते
परा + क्रमते (क्रम् धातु) = पराक्रमते
परा + वर्तते (वृत् धातु) = पराक्रमते
परा + विद्या = पराविद्या
परा + काष्ठा = पराकाष्ठा

3. ‘अप उपसर्ग – बुरा, अभाव

अप + करोति (कृ धातु) = अपकरोति
अप + सरति (सृ धातु) = अपसरति
अप + हरति (हृ धातु) = अपहरति
अप + जानाति (ज्ञा धातु) = अपजानीते
अप + ईक्षते (ईक्ष् धातु) = अपेक्षते
अप + आ + करोति (कृ धातु) = अपाकरोति
अप + एति = अपैति
अप + यशः = अपयशः
अप + मानम् = अपमानम्
अप + कारः = अपकारः
अप + शब्दः = अपशब्दः
अप + कीर्तिः = अपकीर्तिः
अप + व्ययः = अपव्ययः
अप + राधः = अपराधः
अप + कर्षः = अपकर्षः
अप + वादः = अपवादः
अप + ईक्षा = अपेक्षा
अप + हरणम् = अपहरणम्
अप + चारी = अपचारी
अप + ज्ञानम् = अपज्ञानम्
अप + कर्ता = अपकर्ता
अप + भ्रंशः = अपभ्रंशः
अप +आदानम्  = अपादानम्
अप + स्मारः = स्मारः

4. ‘सम् उपसर्ग – अच्छी तरह से, भली-भाँति

सम् + भवति (भू धातु) = सम्भवति
सम् + गच्छति (गम् धातु) = संगच्छति
सम् + आगच्छति (आगम् धातु) = समागच्छति
सम् + ईक्षते (ईक्ष् धातु) = समीक्षते
सम् + क्षिपति (क्षिप् धातु) = संक्षिपति
सम् + करोति (कृ धातु) = संस्करोति
सम् + तोषयति (तुष् धातु) = सन्तोषयति
सम् + मिलति (मिल् धातु) = सम्मिलति
सम् + चिनोति (चि धातु) = सञ्चिनोति
सम् + गृह्णाति (गृह् धातु) = संगृह्णाति
सम् + भाषते (भाष् धातु) = संभाषते
सम् + चरति (चर् धातु) = संचरति
सम् + हरति (हृ धातु) = संहरति
सम् + कल्पः = संकल्पः
सम् + तोषः = सन्तोषः
सम् + चारः = संचारः
सम् + लग्नः = संलग्नः
सम् + योगः = संयोगः
सम् + हारः = संहारः
सम् + रक्षा = संरक्षा

5. ‘अनु उपसर्ग – पीछे

अनु + भवति (भू धातु) = अनुभवति
अनु + करोति (कृ धातु) = अनुकरोति
अनु + गच्छति (गम् धातु) = अनुगच्छति
अनु + जानाति (ज्ञा धातु) = अनुजानाति
अनु + पठति (पठ् धातु) = अनुपठति
अनु + वदति (वद् धातु) = अनुवदति
अनु + धावति (धाव् धातु) = अनुधावति
अनु + चलति (चल् धातु) = अनुचलति
अनु + मोदते (मुद् धातु) = अनुमोदते
अनु + कम्पते (कम्प् धातु) = अनुकम्पते
अनु + सरति (सृ धातु) = अनुसरति
अनु + पश्यति (दृश् धातु) = अनुपश्यति
अनु + हरति (हृ धातु) = अनुहरति
अनु + एषणम् (एष् धातु) = अन्वेषणम्
अनु + ईक्षणम् (ईक्ष् धातु) = अन्वीक्षणम्
अनु + करणम् = अनुकरणम्
अनु + गमनम् = अनुगमनम्
अनु + कूलः = अनुकूलः
अनु + चरः = अनुचरः
अनु + शासनः = अनुशासनः
अनु + रागः = अनुरागः
अनु + क्रमः = अनुक्रमः
अनु + भवः = अनुभवः
अनु + उदितः = अनूदितः
अनु + जः = अनुजः
अनु + वादः = अनुवादः
अनु + नासिकः = अनुनासिकः
अनु + क्रोशः = अनुक्रोशः
अनु + जा = अनुजा
अनु + शंसा = अनुशंसा
अनु + कम्पा = अनुकम्पा
अनु + ज्ञा = अनुज्ञा

6. ‘अव उपसर्ग – नीचे, दूर 

अव + गच्छति (गम् धातु) = अवगच्छति
अव + क्षिपति (क्षिप् धातु) = अवक्षिपति
अव + जानाति (ज्ञा धातु) = अवजानाति
अव + तरति (तॄ धातु) = अवतरति
अव + तिष्ठति (स्था धातु) = अवतिष्ठति
अव + सीदति (सीद् धातु) = अवसीदति
अव + गुणः = अवगुणः
अव + नतिः = अवनतिः
अव + गतिः = अवगतिः
अव + तारः = अवतारः
अव + काशः = अवकाशः
अव + शेषः = अवशेषः
अव + सरः = अवसरः
अव + रोधः = अवरोधः
अव + रोहः = अवरोहः
अव + ग्रहः = अवग्रहः
अव + सादः = अवसादः
अव + स्था = अवस्था
अव + ज्ञा = अवज्ञा
अव + गणना = अवगणना
अव + धारणा = अवधारणा
अव + मानना = अवमानना
अव + क्षेपणम् = अवक्षेपणम्
अव + तरणम् = अवतरणम्
अव + लोकनम् = अवलोकनम्
अव + दानम् = अवदानम्

7. ‘निस् उपसर्ग – नीचे, दूर 

निस + सरति (सृ धातु) = निस्सरति
निस + चिनोति (चि धातु) = निश्चिनोति
निस + तरति (तॄ धातु) = निस्तरति
निस् + क्रामति = निष्क्रामति
निस् + कपटः = निष्कपटः
निस् + पन्नः = निष्पन्नः
निस् + क्रतिः = निष्क्रतिः
निस् + चलः = निश्छलः
निस् + कामः = निष्कामः
निस् + छलः = निश्छलः
निस् + चयः = निश्चयः
निस् + चितः = निश्चितः
निस् + कर्षः = निष्कर्षः
निस् + कासितः = निष्कासितः
निस् + कंटकः = निष्कंटकः
निस् + क्रियः = निष्क्रियः
निस् + प्राणः = निष्प्राणः
निस् + तेजः = निष्तेजः
निस् + सन्देहः = निस्सन्देहः
निस् + तारणम् = निष्तारणम्
निस् + फलम् = निष्फलम्
निस् + क्रमणम् = निष्क्रमणम्
निस् + पापम् = निष्पापम्
निस् + प्रयोजनम्  = निष्प्रयोजनम्

8. ‘निर् उपसर्ग – नीचे, दूर 

निर् + ईक्षते (ईक्ष् धातु) = निरीक्षते
निर् + वहति (वह् धातु) = निर्वहति
निर् + अस्यति (अस् धातु) = निरस्यति
निर् + गच्छति (गम् धातु) = निर्गच्छति
निर् + गमनम् (गम् धातु) = निर्गमनम्
निर् + आकारः = निराकारः
निर् + अपराधः = निरपराधः
निर् + आदरः = निरादरः
निर् + यातः = निर्यातः
निर् + वाहः = निर्वाहः
निर् + धनः = निर्धनः
निर् + वाणः = निर्वाणः
निर् + नयः = निर्णयः
निर् + वृत्तिः = निर्वृत्तिः
निर् + वेदः = निर्वेदः
निर् + देशः = निर्देशः
निर् + नायकः = निर्णायकः
निर् + आहारः = निराहारः
निर् + अक्षरः = निरक्षरः
निर् + अहंकारः = निरहंकारः
निर् + जरः = निर्जरः
निर् + जनम् = निर्जनम्
निर् + धारणम् = निर्धारणम्
निर् + अस्तम् = निरस्तम्
निर् + आकरणम् = निराकरणम्
निर् + उक्तम् = निरुक्तम्
निर् + माणम् = निर्माणम्
निर् + वचनम् = निर्वचनम्
निर् + मूलम् = निर्मूलम्

9. ‘दुस् उपसर्ग – दुष्ट, बुरा  

दुस् + चरति (चर् धातु) = दुश्चरति
दुस् + करोति (कृ धातु) = दुष्करोति
दुस् + तरति (तॄ धातु) = दुस्तरति
दुस् + त्याज्यः (त्यज् धातु) = दुस्त्याज्यः
दुस् + साध्यः = दुस्साध्यः
दुस् + साहसः = दुस्साहसः
दुस् + कर्मः = दुष्कर्मः
दुस् + कृत्यः = दुष्कृत्यः
दुस् + करः = दुष्करः
दुस् + शासनः = दुश्शासनः
दुस् + प्रयोजनम् = दुस्प्रयोजनम्

10. ‘दुर् उपसर्ग – बुरा, कठिन, हीन

दुर् + बोधति (बोध् धातु) = दुर्बोधति
दुर् + वदति (वद् धातु) = दुर्वदति
दुर् + गच्छति (गम् धातु) = दुर्गच्छति
दुर् + नयति (नी धातु) = दुर्नयति
दुर् + गतिः = दुर्गतिः
दुर् + जनः = दुर्जनः
दुर् + वादः = दुर्वादः
दुर् + बोधः = दुर्बोधः
दुर् + व्यवहारः = दुर्व्यवहारः
दुर् + नयः = दुर्नयः
दुर् + गमः = दुर्गमः
दुर् + आचारः = दुराचारः
दुर् + गन्धः = दुर्गन्धः
दुर् + आग्रहः = दुराग्रहः
दुर् + बुद्धिः = दुर्बुद्धिः
दुर् + योधनः = दुर्योधनः
दुर् + गः = दुर्गः
दुर् + लभः = दुर्लभः
दुर् + बोध्यः = दुर्बोध्यः
दुर् + उपयोगः = दुरुपयोगः
दुर् + गुणः = दुर्गुणः
दुर् + भावना = दुर्भावना
दुर् + घटना = दुर्घटना
दुर् + दशा = दुर्दशा
दुर् + अवस्था = दुरावस्था
दुर् + आशा = दुराशा
दुर् + भाग्यम् = दुर्भाग्यम्
दुर् + वचनम् = दुर्वचनम्
दुर् + दिनम् = दुर्दिनम्
दुर् + दैवम् = दुर्दैवम्
दुर् + आचरणम् = दुराचरणम्

11. ‘वि उपसर्ग – विना, पृथक्, विविध, विशेष

वि + तरति (तॄ धातु) = वितरति
वि + नयति (नी धातु) = विनयति
वि + जयति (जि धातु) = विजयति
वि + हसति (हस् धातु) = विहसति
वि + चरति (चर् धातु) = विचरति
वि + नश्यति (नश् धातु) = विनश्यति
वि + चलति (चल् धातु) = विचलति
वि + रचयति (रच् धातु) = विरचयति
वि + स्मरति (स्मृ धातु) = विस्मरति
वि + कसति (कस् धातु) = विकसति
वि + करोति (कृ धातु) = विकरोति
वि + जयति (जि धातु) = विजयति
वि + हरति (हृ धातु) = विहरति
वि + आप्नोति = व्याप्नोति
वि + जयः = विजयः
वि + देशः = विदेशः
वि + योगः = वियोगः
वि + नाशः = विनाशः
वि + पक्षः = विपक्षः
वि + हारः = विहारः
वि + ख्यातः = विख्यातः
वि + लयः = विलयः
वि + युक्तः = वियुक्तः
वि + शेषः = विशेषः
वि + भागः = विभागः
वि + रोधः = विरोधः
वि + चारः = विचारः
वि + लक्षणः = विलक्षणः
वि + लोमः = विलोमः
वि + कटः = विकटः
वि + करालः = विकरालः
वि + अर्थः = व्यर्थः
वि + ऊहः = व्यूहः
वि + ज्ञानम् = विज्ञानम्
वि + चित्रम् = विचित्रम्

12. ‘आङ् (आ) उपसर्ग – पर्यन्त, ओर

आ+ नयति (नी धातु) = आनयति
आ + चरति (चर् धातु) = आचरति
आ + गच्छति (गम् धातु) = आगच्छति
आ + ददाति (दा धातु) = आददाति
आ + क्रमते (क्रम् धातु) = आक्रमते
आ+ वहति (वह् धातु) = आवहति
आ + रोहति (रुह् धातु) = आरोहति
आ + विशति (विश् धातु) = आविशति
आ + पतति (पत् धातु) = आपतति
आ + वसति (वस् धातु) = आवसति
आ + लपति (लप् धातु) = आलपति
आ + दरः = आदरः
आ + चारः = आचारः
आ + लापः = आलापः
आ + पत्तिः = आपत्तिः
आ + हारः = आहारः
आ + धारः = आधारः
आ + ग्रहः = आग्रहः
आ + नन्दः = आनन्दः
आ + जन्मः = आजन्मः
आ + यातः = आयातः
आ + तपः = आतपः
आ + गारः = आगारः
आ + मोदः = आमोदः
आ + घातः = आघातः
आ + गम्य = आगम्य
आ + ज्ञा = आज्ञा
आ + शंका = आशंका
आ + दानम् = आदानम्
आ + मरणम् = आमरणम्
आ + कर्षणम् = आकर्षणम्
आ + गमनम् = आगमनम्
आ + चरणम् = आचरणम्
आ + जीवनम् = आजीवनम्
आ + रक्षणम् = आरक्षणम्
आ + कण्ठम् = आकण्ठम्

13. ‘नि उपसर्ग – पर्यन्त, ओर

नि + वेदयति (वेद् धातु) = निवेदयति
नि+ वर्तते (वृत् धातु) = निवर्तते
नि + विशति (विश् धातु) = निविशति
नि + वसति (वस् धातु) = निवसति
नि + गदति (गद् धातु) = निगदति
नि + दधाति (धा धातु) = निदधाति
नि + डरः = निडरः
नि + गमः = निगमः
नि + वासः = निवासः
नि + बन्धः = निबन्धः
नि + देशकः = निदेशकः
नि + रोगः = निरोगः
नि + रसः = निरसः
नि + षेधः = निषेधः
नि + आसः = न्यासः
नि + ऊनम् = न्यूनम्
नि + वारणम् = निवारणम्
नि + दानम् = निदानम्

14. ‘अधि उपसर्ग – पर्यन्त, ओर

अधि + करोति (कृ धातु) = अधिकरोति
अधि + गच्छति (गम् धातु) = अधिगच्छति
अधि + आस्ते (आस् धातु) = अध्यास्ते
अधि + वसति (वस् धातु) = अधिवसति
अधि + आपयति (आप् धातु) = अध्यापयति
अधि + गृह्णाति (ग्रह् धातु) = अधिगृह्णाति
अधि + शेते (शी धातु) = अधिशेते
अधि + राजते (राज् धातु) = अधिराजते
अधि + भारः = अधिभारः
अधि + कारः = अधिकारः
अधि + शेषः = अधिशेषः
अधि + पतिः = अधिपतिः
अधि + अक्षः = अध्यक्षः
अधि + क्षेपः = अधिक्षेपः
अधि + कृत्यः = अधिकृत्यः
अधि + मासः = अधिमासः
अधि + नायकः = अधिनायकः
अधि + नियमः = अधिनियमः
अधि + कृतः = अधिकृतः
अधि + ईक्षकः = अधीक्षकः
अधि + ईक्षणः = अधीक्षणः
अधि + आत्मः = अध्यात्मः
अधि + आदेशः = अध्यादेशः
अधि + स्थाता = अधिष्ठाता
अधि + कारी = अधिकारी
अधि + दैवतम् = अधिदैवतम्
अधि + वचनम् = अधिवचनम्
अधि + लोकम् = अधिलोकम्
अधि + स्थानम् = अधिस्थानम्
अधि + कृतम् = अधिकृतम्
अधि + ग्रहणम् = अधिग्रहणम्
अधि + करणम् = अधिकरणम्

15. ‘अपि उपसर्ग – निकट

अपि + गिरति (गिर् धातु) = अपिगिरति
अपि + धत्ते (धा धातु) = अपिधत्ते
अपि + दधाति (धा धातु) = अपिदधाति
अपि + नयति (नी धातु) = अपिनयति
अपि + भवति (भू धातु) = अपिभवति
अपि + एति (ई धातु) = अप्येति
अपि + आ + चरति (चर् धातु) = अप्याचरति
अपि + आगच्छति (आगम् धातु) = अप्यागच्छति
अपि + आसीत् (अस्  धातु) = अप्यासीत्
अपि + धानः = अपिधानः

16. ‘अति उपसर्ग – बहुत 

अति + शेते (शी धातु) = अतिशेते
अति + क्रामति (क्रम् धातु) = अतिक्रामति
अति + रिच्यते (रिच् धातु) = अतिरिच्यते
अति + क्रामति (क्रम् धातु) = अतिक्रामति
अति + वर्तते (वृत् धातु) – अतिवर्तते
अति + वाहयति = अतिवाहयति
अति + एति = अत्येति
अति + वृष्टिः = अतिवृष्टिः
अति + अधिकः = अत्यधिकः
अति + आचारः = अत्याचारः
अति + उक्तिः = अत्युक्तिः
अति + इन्द्रियः = अतीन्द्रियः
अति + इव = अतीव
अति + उत्तमः = अत्युत्तमः
अति + शयः = अतिशयः
अति + अन्तः = अत्यन्तः
अति + शीघ्रम् = अतिशीघ्रम्
अति + क्रमणम् = अतिक्रमणम्

17. ‘सु उपसर्ग – सुन्दर 

सु + पचति (पच् धातु) = सुपचति
सु + शोभते (शुभ् धातु) = सुशोभते
सु + चरति (चर् धातु) = सुचरति
सु + करोति (कृ धातु) = सुकरोति
सु + जयति (जि धातु) = सुजयति
सु + लभते (लभ् धातु) = सुलभते
सु + गन्धः = सुगन्धः
सु + यशः = सुयशः
सु + बोधः = सुबोधः
सु + गतिः = सुगतिः
सु + लभः = सुलभः
सु + शीलः = सुशीलः
सु + अवसरः = सुअवसरः
सु + उक्तिः = सूक्तिः
सु + मनः = सुमनः
सु + आगतम् = स्वागतम्
सु + अल्पम् = स्वल्पम्

18. ‘उत् / उद् उपसर्ग – ऊँचा, श्रेष्ठ, ऊपर

उत् / उद् + पतति (पत् धातु) = उत्पतति
उत् / उद् + गच्छति (गम् धातु) = उद्गच्छति
उत् / उद् + भवति (भू धातु) = उद्भवति
उत् / उद् + तिष्ठति (स्था धातु) = उत्तिष्ठति
उत् / उद् + धरति (धृ धातु) = उद्धरति
उत् / उद् + पतितः = उत्पतितः
उत् / उद् + पन्नः = उत्पन्नः
उत् / उद् + पत्तिः = उत्पत्तिः
उत् / उद् + कर्षः = उत्कर्षः
उत् / उद् + तमः = उत्तमः
उत् / उद् + कृष्टः = उत्कृष्टः
उत् / उद् + अयः = उदयः
उत् / उद् + नतः = उन्नतः
उत् / उद् + लेखः = उल्लेखः
उत् / उद् + ज्वलः = उज्ज्वलः
उत् / उद् + धारः = उद्धारः
उत् / उद् + गमः = उद्गमः
उत् / उद् + सवः = उत्सवः
उत् / उद् + नतिः = उन्नतिः
उत् / उद् + भवः = उद्भवः
उत् / उद् + तेजकः = उत्तेजकः
उत् / उद् + साहः = उत्साहः
उत् / उद् + सुकः = उत्सुकः
उत् / उद् + सर्गः = उत्सर्गः
उत् / उद् + कंठा = उत्कंठा
उत् / उद् + चारणम् = उच्चारणम्
उत् / उद् + पीड़नम् = उत्पीड़नम्
उत् / उद् + गमनम् = उद्गमनम्
उत् / उद् + थानम् = उत्थानम्
उत् / उद् + तरम् = उत्तरम्
उत् / उद् + क्षेपणम् = उत्क्षेपणम्
उत् / उद् + पादनम् = उत्पादनम्

19. ‘अभि उपसर्ग – ओर, पास

अभि + भवति (भू धातु) = अभिभवति
अभि + मन्यते (मन् धातु) = अभिमन्यते
अभि + गच्छति (गम् धातु) = अभिगच्छति
अभि + अस्यति (अस् धातु) = अभ्यस्यति
अभि + दधाति (धा धातु) = अभिदधाति
अभि + कल्पते (कॢ धातु) = अभिकल्पते
अभि + वादयति (वाद् धातु) = अभिवादयति
अभि + उदयः = अभ्युदयः
अभि + इष्टः = अभीष्टः
अभि + आसः = अभ्यासः
अभि + आगतः = अभ्यागतः
अभि + षेकः = अभिषेकः
अभि + अर्थी = अभ्यर्थी
अभि + ईप्सा = अभीप्सा
अभि + अंतरम् = अभ्यन्तरम्

20. ‘प्रति उपसर्ग – ओर, उल्टा 

प्रति + करोति (कृ धातु) = प्रतिकरोति
प्रति + ईक्षते (ईक्ष् धातु) = प्रतीक्षते
प्रति + गृह्णाति (ग्रह् धातु) = प्रतिगृह्णाति
प्रति + वदति (वद् धातु) = प्रतिवदति
प्रति + इच्छति (इष् धातु) = प्रतीच्छति
प्रति + एति (इ धातु) = प्रत्येति
प्रति + आगच्छति (आगम् धातु) = प्रत्यागच्छति
प्रति + ज्ञायते (ज्ञा धातु) = प्रतिज्ञायते
प्रति + आसीदति (आसद् धातु) = प्रत्यासीदति
प्रति + कूलः = प्रतिकूलः
प्रति + एकः = प्रत्येकः
प्रति + ध्वनिः = प्रतिध्वनिः
प्रति + निधिः = प्रतिनिधिः
प्रति + ईक्षा = प्रतीक्षा
प्रति + आशा = प्रत्याशा
प्रति + हिंसा = प्रतिहिंसा
प्रति + उत्तरम् = प्रत्युत्तरम्
प्रति + रूपम् = प्रतिरूपम्
प्रति + दिनम् = प्रतिदिनम्

21. ‘परि’ उपसर्ग – चारों ओर

परि + नयति (नी धातु) = परिणयति
परि + ईक्षते (ईक्ष् धातु) = परीक्षते
परि + क्रमते (कृ धातु) = परिक्रमते
परि + दधाति (धा धातु) = परिदधाति
परि + चिनोति (चि धातु) = परिचिनोति
परि + वारः = परिवारः
परि + पूर्णः = परिपूर्णः
परि + हारः = परिहारः
परि + श्रमः = परिश्रमः
परि + णामः = परिणामः
परि + माणः = परिमाणः
परि + आप्तः = पर्याप्तः
परि + ईक्षा = परीक्षा
परि + क्रमा = क्रमा
परि + आवरणम् = पर्यावरणम्
परि + वर्तनम् = परिवर्तनम्
परि + हासम् = परिहासम्
परि + धानम् = परिधानम्
परि + क्रमणम् = परिक्रमणम्
परि + भ्रमणम् = परिभ्रमणम्
परि + मार्जनम् = परिमार्जनम्

22. ‘उप’ उपसर्ग – समीप, निकट

उप + करोति (कृ धातु) = उपकरोति
उप + दिशति (दिश् धातु) = उपदिशति
उप + चरति (चर् धातु) = उपचरति
उप + नयति (नी धातु) = उपनयति
उप + गच्छति (गम् धातु) – उपगच्छति
उप + एति (इ धातु) = उपैति
उप + अर्जति (अर्ज् धातु) = उपार्जति
उप + हसति (हस् धातु) = उपहसति
उप + हरति (हृ धातु) = उपहरति
उप + वसति (वस् धातु) = उपवसति
उप + विशति (विश् धातु) = उपविशति
उप + कारः = उपकारः
उप + नामः = उपनामः
उप + चारः = उपचारः
उप + हारः = उपहारः
उप + सर्गः = उपसर्गः
उप + भोगः = उपभोगः
उप + युक्तः = उपयुक्तः
उप + योगः = उपयोगः
उप + अध्यक्षः = उपाध्यक्षः
उप + मन्त्री = उपमन्त्री
उप + इच्छा = उपेक्षा
उप + वनम् = उपवनम्


संस्कृत व्याकरण
संस्कृत में सभी शब्द रूप देखने के लिए शब्द रूप/Shabd Roop पर क्लिक करें और सभी धातु रूप देखने के लिए धातु रूप/Dhatu Roop पर क्लिक करें।

One thought on “Upsarg in Sanskrit

  • at
    Permalink

    GOOD EXPLANATION IN DETAIL

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!