Visarg Lop Sandhi in Sanskrit

विसर्ग लोप संधि – आतोऽशि विसर्गस्य लोपः | Visarg Lop Sandhi in Sanskrit (Sanskrit Vyakaran)

विसर्ग लोप संधि का सूत्र-1 ‘आतोऽशि विसर्गस्य लोपः’। विसर्ग (:) से पहले हो और उसके (विसर्ग के) पश्चात् कोई भी स्वर हो या वर्ग का तीसरा, चौथा, पाँचवाँ वर्ण या य्, व्, र्, ल्, ह् में से कोई भी वर्ण हो तो विसर्ग का लोप हो जाता है। जैसे- वृद्धाः + यान्ति = वृद्धा यान्ति

विसर्ग लोप संधि का सूत्र-2 ‘अतोऽनत्यचि विसर्ग लोप:’। यदि विसर्ग (:) से पहले हो और उसके (विसर्ग के) बाद  से भिन्न कोई स्वर हो, तो विसर्ग का लोप हो जाता है। जैसे- अतः + एव = अतएव

विसर्ग लोप संधि का सूत्र-3 ‘एतत्तदोः सुलोपोऽकोरनसमासे हलि’। यदि विसर्ग (:) से पहले सः / एषः हो और उसके (विसर्ग के) बाद अ को छोड़कर कोई अन्य स्वर अथवा व्यंजन हो, तो विसर्ग का लोप हो जाता है। जैसे- एष : + जयति = एषजयति

विसर्ग लोप संधि का सूत्र-4 ‘रो रि’। यदि विसर्ग (:) से पहले स्वर हो और उसके (विसर्ग के) बाद र् आए, तो विसर्ग का लोप हो जाता है। लोप करने पर विसर्ग से पूर्व स्वर को दीर्घ हो जाता है जैसे- पुनः + रमते = पुना रमते

विसर्ग लोप संधि - आतोऽशि विसर्गस्य लोपः | Visarg Lop Sandhi in Sanskrit (Sanskrit Vyakaran)

नियम 1 – आ + विसर्ग + वर्गों का तीसरा, चौथा या पाँचवाँ वर्ण अथवा य्, व्, र्, ल्, ह् = विसर्ग (:) लोप 

बालाः + अत्र = बाला अत्र
लताः + एधन्ते = एधन्ते
अश्वा: + धावन्ति = अश्वाधावन्ति
ताः + गच्छन्ति = ता गच्छन्ति
पुरुषा: + हसन्ति = पुरुषाहसन्ति
छात्रा: + नमन्ति = छात्रानमन्ति
वृद्धाः + यान्ति = वृद्धा यान्ति
बालाः + हसन्ति = बाला हसन्ति
देवा: + गच्छन्ति = देवा गच्छति

नियम 2 – अ + विसर्ग + अ को छोड़कर कोई अन्य स्वर = विसर्ग (:) लोप 

रामः + आगच्छति = राम आगच्छति
अत : + एव = अतएव
कृष्णः + एति = कृष्ण एति
सूर्यः + उदेति = सूर्यउदेति
अर्जुनः + उवाचः = अर्जुनउवाचः
बालः + इच्छति = बालइच्छति

नियम 3 – सः / एषः + विसर्ग + अ को छोड़कर कोई अन्य स्वर अथवा व्यंजन = विसर्ग (:) लोप 

एषः + इच्छति = एष इच्छति
एषः + याति = एष याति
एषः + गच्छति = एष गच्छति
सः + धावति = स धावति
सः + आगच्छति = स आगच्छति
सः + तत्र = स तत्र
एषः + विष्णुः = एष विष्णुः
सः + शम्भुः = स शम्भुः
सः + इति = स इति
सः + करोति = स करोति

नियम 4 – स्वर + विसर्ग + र् = विसर्ग (:) लोप 

कविः + रचयति = कवी रचयति
नि: + रसः = नीरसः
नि: + रोगः = नीरोगः
दु: + राजः = दूराजः
नि: + रवः = नीरवः
हरिः + रम्यः = हरी रम्यः
पुनः + रमते = पुना रमते
भानुः + राजते = भानू राजते
शम्भुः + राजते = शम्भू राजते


अन्य व्यंजन संधियाँ

1. सत्व संधि
2. षत्व संधि
3. रुत्व संधि
4. उत्व संधि
5. विसर्ग लोप संधि

संस्कृत व्याकरण
संस्कृत में सभी शब्द रूप देखने के लिए शब्द रूप/Shabd Roop पर क्लिक करें और सभी धातु रूप देखने के लिए धातु रूप/Dhatu Roop पर क्लिक करें।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!