अश्व शब्द के रूप | Ashwa Shabd Roop in Sanskrit

अश्व शब्द के रूप | Ashwa Shabd Roop in Sanskrit

Ashwa Shabd Roop in Sanskrit – अश्व शब्द अजन्त (अकारांत) पुल्लिंग संज्ञा शब्द है। सभी पुल्लिंग संज्ञाओ के रूप इसी प्रकार बनाते है जैसे- देव, बालक, राम, वृक्ष, ब्राह्मण, गज, सुर, दिवस, ईश्वर, छात्र, सूर्य, शिष्य, मानव, लोक आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा अश्वः अश्वौ अश्वाः
द्वितीया अश्वम् अश्वौ अश्वान्
तृतीया अश्वेन अश्वाभ्याम् अश्वैः
चतुर्थी अश्वाय अश्वाभ्याम् अश्वेभ्यः
पंचमी अश्वात् / अश्वाद् अश्वाभ्याम् अश्वेभ्यः
षष्‍ठी अश्वस्य अश्वयोः अश्वानाम्
सप्‍तमी अश्वे अश्वयोः अश्वेषु
सम्बोधन हे अश्व! हे अश्वौ! हे अश्वाः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

अश्व शब्द के रूप | Ashwa Shabd Roop in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!