ब्रह्मन् शब्द के रूप | Brahman Shabd Roop in Sanskrit

ब्रह्मन् शब्द के रूप | Brahman Shabd Roop in Sanskrit

Brahman Shabd Roop in Sanskrit – ब्रह्मन् (ब्रह्मा) शब्द नकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी नकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आत्मन्, अर्यमन्, अर्वन्, ऋभुक्षिन्, एकाकिन्, करिन्, गुणिन्, तपस्विन्, दण्डिन्, धनिन्, पक्षिन्, पथिन्, पूषन्, बलिन्, मघवन्, मथिन्, मन्त्रिन्, युवन्, यशस्विन्, राजन्, वृत्रहन्, श्वन्, ज्ञानिन् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा ब्रह्मा ब्रह्माणौ ब्रह्माणः
द्वितीया ब्रह्माणम् ब्रह्माणौ ब्रह्मणः
तृतीया ब्रह्मणा ब्रह्मभ्याम् ब्रह्मभिः
चतुर्थी ब्रह्मणे ब्रह्मभ्याम् ब्रह्मभ्यः
पंचमी ब्रह्मणः ब्रह्मभ्याम् ब्रह्मभ्यः
षष्‍ठी ब्रह्मणः ब्रह्मणोः ब्रह्मणाम्
सप्‍तमी ब्रह्मणि ब्रह्मणोः ब्रह्मसु
सम्बोधन हे ब्रह्मन्! हे ब्रह्माणौ! हे ब्रह्माणः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!