मन्त्रिन् शब्द के रूप | Mantrin Shabd Roop in Sanskrit

मन्त्रिन् शब्द के रूप | Mantrin Shabd Roop in Sanskrit

Mantrin Shabd Roop in Sanskrit – मन्त्रिन् (मन्त्री) शब्द नकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी नकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आत्मन्, अर्यमन्, अर्वन्, ऋभुक्षिन्, एकाकिन्, करिन्, गुणिन्, तपस्विन्, दण्डिन्, धनिन्, पक्षिन्, पथिन्, पूषन्, बलिन्, मघवन्, मथिन्, युवन्, यशस्विन्, राजन्, वृत्रहन्, श्वन्, ज्ञानिन् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा मन्त्री मन्त्रिणौ मन्त्रिणः
द्वितीया मन्त्रिणम् मन्त्रिणौ मन्त्रिणः
तृतीया मन्त्रिणा मन्त्रिभ्याम् मन्त्रिभिः
चतुर्थी मन्त्रिणे मन्त्रिभ्याम् मन्त्रिभ्यः
पंचमी मन्त्रिणः मन्त्रिभ्याम् मन्त्रिभ्यः
षष्‍ठी मन्त्रिणः मन्त्रिणोः मन्त्रिणाम्
सप्‍तमी मन्त्रिणि मन्त्रिणोः मन्त्रिषु
सम्बोधन हे मन्त्रिन्! हे मन्त्रिणौ! हे मन्त्रिणः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!