प्राप्ति शब्द के रूप | Prapti Shabd Roop in Sanskrit

प्राप्ति शब्द के रूप | Prapti Shabd Roop in Sanskrit

Prapti Shabd Roop in Sanskrit – प्राप्ति शब्द इकारान्त स्त्रीलिंग संज्ञा शब्द है। सभी इकारान्त स्त्रीलिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- कृति, कीर्ति, गति, जाति, तिथि, नीति, पङ्क्ति, प्रकृति, प्रीति, बुद्धि, भक्ति, भूमि, मति, मुक्ति, मूर्ति, युवति, रुचि, रात्रि, रीति, शक्ति, श्रुति, स्तुति, स्मृति आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा प्राप्तिः प्राप्ती प्राप्तयः
द्वितीया प्राप्तिम् प्राप्ती प्राप्तीः
तृतीया प्राप्त्या प्राप्तिभ्याम् प्राप्तिभिः
चतुर्थी प्राप्त्यै / प्राप्तये प्राप्तिभ्याम् प्राप्तिभ्यः
पंचमी प्राप्त्याः / प्राप्तेः प्राप्तिभ्याम् प्राप्तिभ्यः
षष्‍ठी प्राप्त्याः / प्राप्तेः प्राप्त्योः प्राप्तीनाम्
सप्‍तमी प्राप्त्याम् / प्राप्तौ प्राप्त्योः प्राप्तिषु
सम्बोधन हे प्राप्ते! हे प्राप्ती! हे प्राप्तयः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

प्राप्ति शब्द के रूप | Prapti Shabd Roop in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!