रीति शब्द के रूप | Reeti Shabd Roop in Sanskrit

रीति शब्द के रूप | Reeti Shabd Roop in Sanskrit

Reeti Shabd Roop in Sanskrit – रीति शब्द इकारान्त स्त्रीलिंग संज्ञा शब्द है। सभी इकारान्त स्त्रीलिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- कृति, कीर्ति, गति, जाति, तिथि, नीति, पङ्क्ति, प्रकृति, प्राप्ति, प्रीति, बुद्धि, भक्ति, भूमि, मति, मुक्ति, मूर्ति, युवति, रुचि, रात्रि, शक्ति, श्रुति, स्तुति, स्मृति आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा रीतिः रीती रीतयः
द्वितीया रीतिम् रीती रीतीः
तृतीया रीत्या रीतिभ्याम् रीतिभिः
चतुर्थी रीत्यै / रीतये रीतिभ्याम् रीतिभ्यः
पंचमी रीत्याः / रीतेः रीतिभ्याम् रीतिभ्यः
षष्‍ठी रीत्याः / रीतेः रीत्योः रीतीनाम्
सप्‍तमी रीत्याम् / रीतौ रीत्योः रीतिषु
सम्बोधन हे रीते! हे रीती! हे रीतयः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

रीति शब्द के रूप | Reeti Shabd Roop in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!