ऋत्विज् शब्द के रूप | Ritvij Shabd Roop in Sanskrit

ऋत्विज् शब्द के रूप | Ritvij Shabd Roop in Sanskrit

Ritvij Shabd Roop in Sanskrit – ऋत्विज् (ऋत्विक्, ऋत्विग्), शब्द जकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी जकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- युज् (जोड़ना, Addition), खञ्ज् (लँगड़ा या पंगु), देवेज् (देवताओं की पूजा करने वाला), राज् (राज्य, शासन), भिषज् (वैद्य, चिकित्सक, औषधि), वणिज् (व्यापारी) आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा ऋत्विक् / ऋत्विग् ऋत्विजौ ऋत्विजः
द्वितीया ऋत्विजम् ऋत्विजौ ऋत्विजः
तृतीया ऋत्विजा ऋत्विग्भ्याम् ऋत्विग्भिः
चतुर्थी ऋत्विजे ऋत्विग्भ्याम् ऋत्विग्भ्यः
पंचमी ऋत्विजः ऋत्विग्भ्याम् ऋत्विग्भ्यः
षष्‍ठी ऋत्विजः ऋत्विजोः ऋत्विजाम्
सप्‍तमी ऋत्विजि ऋत्विजोः ऋत्विक्षु
सम्बोधन हे ऋत्विक् / ऋत्विग्! हे ऋत्विजौ! हे ऋत्विजः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!