शासत् शब्द के रूप | Shasat Shabd Roop in Sanskrit

शासत् शब्द के रूप | Shasat Shabd Roop in Sanskrit

Shasat Shabd Roop in Sanskrit – शासत् (शासन) शब्द तकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी तकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आयुष्मत्, इच्छत्, एतावत्, गच्छत्, जाग्रत्, तावत्, ददत्, दरिद्रत्, धीमत्, भवत्, भगवत्, विद्युत्, श्रीमत् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा शासत् / शासद् शासतौ शासतः
द्वितीया शासतम् शासतौ शासतः
तृतीया शासता शासद्भ्याम् शासद्भिः
चतुर्थी शासते शासद्भ्याम् शासद्भ्यः
पंचमी शासतः शासद्भ्याम् शासद्भ्यः
षष्‍ठी शासतः शासतोः शासताम्
सप्‍तमी शासति शासतोः शासत्सु
सम्बोधन हे शासत् / शासद्! हे शासतौ! हे शासतः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!