श्रेयस् शब्द के रूप | Shreyas Shabd Roop in Sanskrit

श्रेयस् शब्द के रूप | Shreyas Shabd Roop in Sanskrit

Shreyas Shabd Roop in Sanskrit – श्रेयस् (कल्याण करनेवाला, शुभदायक) शब्द सकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी सकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- चन्द्रमस्, तस्थिवस्, नभस्, वेधस्, विद्वस् आदि। श्रेयस् शब्द के रूप संस्कृत में सभी विभक्तियों एवं वचनों में नीचे दिए गए हैं।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा श्रेयाः श्रेयसौ श्रेयसः
द्वितीया श्रेयसम् श्रेयसौ श्रेयसः
तृतीया श्रेयसा श्रेयोभ्याम् श्रेयोभिः
चतुर्थी श्रेयसे श्रेयोभ्याम् श्रेयोभ्यः
पंचमी श्रेयसः श्रेयोभ्याम् श्रेयोभ्यः
षष्‍ठी श्रेयसः श्रेयसोः श्रेयसाम्
सप्‍तमी श्रेयसि श्रेयसोः श्रेयःसु / श्रेयस्सु
सम्बोधन हे श्रेयः! हे श्रेयसौ! हे श्रेयसः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!