वणिज् शब्द के रूप | Vanij Shabd Roop in Sanskrit

वणिज् शब्द के रूप | Vanij Shabd Roop in Sanskrit

Vanij Shabd Roop in Sanskrit – वणिज् (व्यापारी), शब्द जकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी जकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- युज् (जोड़ना, Addition), ऋत्विज् (ऋत्विक्, ऋत्विग्), खञ्ज् (लँगड़ा या पंगु), देवेज् (देवताओं की पूजा करने वाला), राज् (राज्य, शासन), भिषज् (वैद्य, चिकित्सक, औषधि) आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा वणिक् / वणिग् वणिजौ वणिजः
द्वितीया वणिजम् वणिजौ वणिजः
तृतीया वणिजा वणिग्भ्याम् वणिग्भिः
चतुर्थी वणिजे वणिग्भ्याम् वणिग्भ्यः
पंचमी वणिजः वणिग्भ्याम् वणिग्भ्यः
षष्‍ठी वणिजः वणिजोः वणिजाम्
सप्‍तमी वणिजि वणिजोः वणिक्षु
सम्बोधन हे वणिक् / वणिग्! हे वणिजौ! हे वणिजः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!