विद्युत् शब्द के रूप | Vidyut Shabd Roop in Sanskrit

विद्युत् शब्द के रूप | Vidyut Shabd Roop in Sanskrit

Vidyut Shabd Roop in Sanskrit – विद्युत् (बिजली, संध्या) शब्द तकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी तकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आयुष्मत्, इच्छत्, एतावत्, गच्छत्, जाग्रत्, तावत्, ददत्, दरिद्रत्, धीमत्, भवत्, भगवत्, शासत्, श्रीमत् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा विद्युत् / विद्युद् विद्युतौ विद्युतः
द्वितीया विद्युतम् विद्युतौ विद्युतः
तृतीया विद्युता विद्युद्भ्याम् विद्युद्भिः
चतुर्थी विद्युते विद्युद्भ्याम् विद्युद्भ्यः
पंचमी विद्युतः विद्युद्भ्याम् विद्युद्भ्यः
षष्‍ठी विद्युतः विद्युतोः विद्युताम्
सप्‍तमी विद्युति विद्युतोः विद्युत्सु
सम्बोधन हे विद्युत् / विद्युद्! हे विद्युतौ! हे विद्युतः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!