योषित् शब्द के रूप | Yoshit Shabd Roop in Sanskrit

योषित् शब्द के रूप | Yoshit Shabd Roop in Sanskrit

Yoshit Shabd Roop in Sanskrit – योषित् शब्द तकारान्त स्‍त्रीलिङ्ग संज्ञा शब्द है। सभी तकारान्त स्‍त्रीलिङ्ग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- भवत् (आप), सरित् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा योषित् / योषिद् योषितौ योषितः
द्वितीया योषितम् योषितौ योषितः
तृतीया योषिता योषिद्भ्याम् योषिद्भिः
चतुर्थी योषिते योषिद्भ्याम् योषिद्भ्यः
पंचमी योषितः योषिद्भ्याम् योषिद्भ्यः
षष्‍ठी योषितः योषितोः योषिताम्
सप्‍तमी योषिति योषितोः योषित्सु
सम्बोधन हे योषित् / योषिद्! हे योषितौ! हे योषितः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!