युवती शब्द के रूप | Yuvati Shabd Roop in Sanskrit

युवती शब्द के रूप | Yuvati Shabd Roop in Sanskrit

Yuvati Shabd Roop in Sanskrit – युवती शब्द ईकारान्त स्त्रीलिंग संज्ञा शब्द है। सभी ईकारान्त स्त्रीलिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- काली, गृहिणी, गोपी, गौरी, जगती, जननी, तरी, देवी, धी, नगरी, नटी, नारी, नदी, पत्नी, पुत्री, पृथ्वी, पार्वती, भगिनी, राज्ञी, लक्ष्मी, वाणी, शैली, श्री, सखी, स्त्री, सती आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा युवती युवत्यौ युवत्यः
द्वितीया युवतीम् युवत्यौ युवतीः
तृतीया युवत्या युवतीभ्याम् युवतीभिः
चतुर्थी युवत्यै युवतीभ्याम् युवतीभ्यः
पंचमी युवत्याः युवतीभ्याम् युवतीभ्यः
षष्‍ठी युवत्याः युवत्योः युवतीनाम्
सप्‍तमी युवत्याम् युवत्योः युवतीषु
सम्बोधन हे युवति! हे युवत्यौ! हे युवत्यः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

युवती शब्द के रूप | Yuvati Shabd Roop in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!