आज्ञा शब्द के रूप | Agya Shabd Roop in Sanskrit

आज्ञा शब्द के रूप | Agya Shabd Roop in Sanskrit

Agya Shabd Roop in Sanskrit – आज्ञा शब्द आकारान्त स्त्रीलिंग संज्ञा शब्द है। सभी आकारान्त स्त्रीलिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- रमा, निशा, जरा, अजा, बाला, राधा, सीता, लता, माला, नासिका, अवस्था (दशा), अध्यापिका, अम्बा, अयोध्या, अहिंसा आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा आज्ञा आज्ञे आज्ञाः
द्वितीया आज्ञाम् आज्ञे आज्ञाः
तृतीया आज्ञया आज्ञाभ्याम् आज्ञाभिः
चतुर्थी आज्ञायै आज्ञाभ्याम् आज्ञाभ्यः
पंचमी आज्ञायाः आज्ञाभ्याम् आज्ञाभ्यः
षष्‍ठी आज्ञायाः आज्ञयोः आज्ञानाम्
सप्‍तमी आज्ञायाम् आज्ञयोः आज्ञासु
सम्बोधन हे आज्ञे! हे आज्ञे! हे आज्ञाः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!