अहन् शब्द के रूप | Ahan Shabd Roop in Sanskrit

अहन् (दिन) शब्द के रूप | Ahan Shabd Roop in Sanskrit

Ahan Shabd Roop in Sanskrit – अहन् (दिन) शब्द नकारान्त नपुंसकलिंङ्ग् संज्ञा शब्द है। सभी नकारान्त नपुंसकलिंङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- कर्मन्, सुपथिन् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा अहः अह्नी / अहनी अहानि
द्वितीया अहः अह्नी / अहनी अहानि
तृतीया अह्ना अहोभ्याम् अहोभिः
चतुर्थी अह्ने अहोभ्याम् अहोभ्यः
पंचमी अह्नः अहोभ्याम् अहोभ्यः
षष्‍ठी अह्नः अह्नोः अह्नाम्
सप्‍तमी अह्नि / अहनि अह्नोः अहःसु / अहस्सु
सम्बोधन हे अह / अहः! हे अह्नी / अहनी! हे अहानि!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!