अर्वन् शब्द के रूप | Arvan Shabd Roop in Sanskrit

अर्वन् शब्द के रूप | Arvan Shabd Roop in Sanskrit

Arvan Shabd Roop in Sanskrit – अर्वन् (घोड़ा, घोड़े का सवार) शब्द नकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी नकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आत्मन्, अर्यमन्, ऋभुक्षिन्, एकाकिन्, करिन्, गुणिन्, तपस्विन्, दण्डिन्, धनिन्, पक्षिन्, पथिन्, पूषन्, ब्रह्मन्, बलिन्, मघवन्, मथिन्, मन्त्रिन्, युवन्, यशस्विन्, राजन्, वृत्रहन्, श्वन्, ज्ञानिन् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा अर्वा अर्वन्तौ अर्वन्तः
द्वितीया अर्वन्तम् अर्वन्तौ अर्वतः
तृतीया अर्वता अर्वद्भ्याम् अर्वद्भिः
चतुर्थी अर्वते अर्वद्भ्याम् अर्वद्भ्यः
पंचमी अर्वतः अर्वद्भ्याम् अर्वद्भ्यः
षष्‍ठी अर्वतः अर्वतोः अर्वताम्
सप्‍तमी अर्वति अर्वतोः अर्वत्सु
सम्बोधन हे अर्वन्! हे अर्वन्तौ! हे अर्वन्तः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)