अतिलक्ष्मी शब्द के रूप | Atilakshmi Shabd Roop in Sanskrit

Atilakshmi Shabd Roop in Sanskrit – अतिलक्ष्मी शब्द ईकारान्त पुल्लिंग संज्ञा शब्द है। सभी ईकारान्त पुल्लिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- कुमारी, ग्रामणी, नी, प्रधी, सुखी, सुती, सुधी, सेनानी, सुश्री आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा अतिलक्ष्मीः अतिलक्ष्म्यौ अतिलक्ष्म्यः
द्वितीया अतिलक्ष्मीम् अतिलक्ष्म्यौ अतिलक्ष्मीन्
तृतीया अतिलक्ष्म्या अतिलक्ष्मीभ्याम् अतिलक्ष्मीभिः
चतुर्थी अतिलक्ष्म्यै अतिलक्ष्मीभ्याम् अतिलक्ष्मीभ्यः
पंचमी अतिलक्ष्म्याः अतिलक्ष्मीभ्याम् अतिलक्ष्मीभ्यः
षष्‍ठी अतिलक्ष्म्याः अतिलक्ष्म्योः अतिलक्ष्मीणाम्
सप्‍तमी अतिलक्ष्म्याम् अतिलक्ष्म्योः अतिलक्ष्मीषु
सम्बोधन हे अतिलक्ष्मि! हे अतिलक्ष्म्यौ! हे अतिलक्ष्म्यः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

अतिलक्ष्मी शब्द के रूप | Atilakshmi Shabd Roop in Sanskrit

error: Content is protected !!