आयुष्मत् शब्द के रूप | Aayushmat Shabd Roop in Sanskrit

आयुष्मत् शब्द के रूप | Aayushmat Shabd Roop in Sanskrit

Aayushmat Shabd Roop in Sanskrit – आयुष्मत् (आयुष्मान) शब्द तकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी तकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- इच्छत्, एतावत्, गच्छत्, जाग्रत्, ददत्, दरिद्रत्, धीमत्, भवत्, भगवत्, विद्युत्, शासत्, श्रीमत् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा आयुष्मान् आयुष्मन्तौ आयुष्मन्तः
द्वितीया आयुष्मन्तम् आयुष्मन्तौ आयुष्मतः
तृतीया आयुष्मता आयुष्मद्भ्याम् आयुष्मद्भिः
चतुर्थी आयुष्मते आयुष्मद्भ्याम् आयुष्मद्भ्यः
पंचमी आयुष्मतः आयुष्मद्भ्याम् आयुष्मद्भ्यः
षष्‍ठी आयुष्मतः आयुष्मतोः आयुष्मताम्
सप्‍तमी आयुष्मति आयुष्मतोः आयुष्मत्सु
सम्बोधन हे आयुष्मन्! हे आयुष्मन्तौ! हे आयुष्मन्तः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!