नायिका शब्द के रूप | Nayika Shabd Roop in Sanskrit

नायिका शब्द के रूप | Nayika Shabd Roop in Sanskrit

Nayika Shabd Roop in Sanskrit – नायिका शब्द आकारान्त स्त्रीलिंग संज्ञा शब्द है। सभी आकारान्त स्त्रीलिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- रमा, निशा, जरा, अजा, बाला, राधा, सीता, लता, माला, नासिका, अवस्था, अध्यापिका, अम्बा, अयोध्या, अहिंसा, आज्ञा, इच्छा, उमा, कक्षा, कन्या, क्रीडा, कला, कविता, क्षमा, कोकिला (कोयल), कृपा, गायिका, गीता, गोपिका, चटका / चिड़िया, छाया, छात्रा, छाता, जनता, तारा, दया, दुर्गा, देवता, दशा, धरा, नर्मदा आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा नायिका नायिके नायिकाः
द्वितीया नायिकाम् नायिके नायिकाः
तृतीया नायिकया नायिकाभ्याम् नायिकाभिः
चतुर्थी नायिकायै नायिकाभ्याम् नायिकाभ्यः
पंचमी नायिकायाः नायिकाभ्याम् नायिकाभ्यः
षष्‍ठी नायिकायाः नायिकयोः नायिकानाम्
सप्‍तमी नायिकायाम् नायिकयोः नायिकासु
सम्बोधन हे नायिके! हे नायिके! हे नायिकाः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!