भगवत् शब्द के रूप | Bhagvat Shabd Roop in Sanskrit

भगवत् शब्द के रूप | Bhagvat Shabd Roop in Sanskrit

Bhagvat Shabd Roop in Sanskrit – भगवत् (ईश्वर, भगवान) शब्द तकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी तकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आयुष्मत्, इच्छत्, एतावत्, गच्छत्, जाग्रत्, तावत्, ददत्, दरिद्रत्, धीमत्, भवत्, विद्युत्, शासत्, श्रीमत् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा भगवन् भगवन्तौ भगवन्तः
द्वितीया भगवन्तम् भगवन्तौ भगवतः
तृतीया भगवता भगवद्भ्याम् भगवद्भिः
चतुर्थी भगवते भगवद्भ्याम् भगवद्भ्यः
पंचमी भगवतः भगवद्भ्याम् भगवद्भ्यः
षष्‍ठी भगवतः भगवतोः भगवताम्
सप्‍तमी भगवति भगवतोः भगवत्सु
सम्बोधन हे भगवन्! हे भगवन्तौ! हे भगवन्तः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!