बुद्धि शब्द के रूप | Buddhi Shabd Roop in Sanskrit

बुद्धि शब्द के रूप | Buddhi Shabd Roop in Sanskrit

Buddhi Shabd Roop in Sanskrit – बुद्धि शब्द इकारान्त स्त्रीलिंग संज्ञा शब्द है। सभी इकारान्त स्त्रीलिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- कृति, कीर्ति, गति, जाति, तिथि, नीति, पङ्क्ति, प्रकृति, प्राप्ति, प्रीति, भक्ति, भूमि, मति, मुक्ति, मूर्ति, युवति, रुचि, रात्रि, रीति, शक्ति, श्रुति, स्तुति, स्मृति आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा बुद्धिः बुद्धी बुद्धयः
द्वितीया बुद्धिम् बुद्धी बुद्धीः
तृतीया बुद्ध्या बुद्धिभ्याम् बुद्धिभिः
चतुर्थी बुद्ध्यै / बुद्धये बुद्धिभ्याम् बुद्धिभ्यः
पंचमी बुद्ध्याः / बुद्धेः बुद्धिभ्याम् बुद्धिभ्यः
षष्‍ठी बुद्ध्याः / बुद्धेः बुद्ध्योः बुद्धीनाम्
सप्‍तमी बुद्ध्याम् / बुद्धौ बुद्ध्योः बुद्धिषु
सम्बोधन हे बुद्धे! हे बुद्धी! हे बुद्धयः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

बुद्धि शब्द के रूप | Buddhi Shabd Roop in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!