चारु शब्द के रूप | Charu Shabd Roop in Sanskrit

Charu Shabd Roop in Sanskrit – चारु शब्द उकारान्त नपुंसकलिंङ्ग् संज्ञा शब्द है। सभी उकारान्त नपुंसकलिंङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- अम्बु, अश्रु (आँसू), जानु, तालु, मधु, लघु, वसु, वस्तु, सानु आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा चारु चारुणी चारुणि
द्वितीया चारु चारुणी चारुणि
तृतीया चारुणा चारुभ्याम् चारुभिः
चतुर्थी चारुणे चारुभ्याम् चारुभ्यः
पंचमी चारुणः चारुभ्याम् चारुभ्यः
षष्‍ठी चारुणः चारुणोः चारूणाम्
सप्‍तमी चारुणि चारुणोः चारुषु
सम्बोधन हे चारो! हे चारुणी! हे चारुणि!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

चारु शब्द के रूप | Charu Shabd Roop in Sanskrit

error: Content is protected !!