ददत् शब्द के रूप | Dadat Shabd Roop in Sanskrit

ददत् शब्द के रूप | Dadat Shabd Roop in Sanskrit

Dadat Shabd Roop in Sanskrit – ददत् (देता हुआ) शब्द तकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी तकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आयुष्मत्, इच्छत्, एतावत्, गच्छत्, जाग्रत्, तावत्, दरिद्रत्, धीमत्, भवत्, भगवत्, विद्युत्, शासत्, श्रीमत् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा ददत् / ददद् ददतौ ददतः
द्वितीया ददतम् ददतौ ददतः
तृतीया ददता ददद्भ्याम् ददद्भिः
चतुर्थी ददते ददद्भ्याम् ददद्भ्यः
पंचमी ददतः ददद्भ्याम् ददद्भ्यः
षष्‍ठी ददतः ददतोः ददताम्
सप्‍तमी ददति ददतोः ददत्सु
सम्बोधन हे ददत् / ददद्! हे ददतौ! हे ददतः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!