इतर पुल्लिङ्ग् शब्द के रूप | Itar Pulling Shabd Roop in Sanskrit

इतर पुल्लिङ्ग् शब्द के रूप | Itar Pulling Shabd Roop in Sanskrit

Itar Pulling Shabd Roop in Sanskrit – इतर (दूसरा) शब्द सर्वनाम संज्ञा शब्द है। इसके रूप तीनों लिंगों में होते हैं। यहाँ हम इतर शब्द के पुल्लिङ्ग् में रूप दें रहें हैं। सर्व (सभी) नामों (संज्ञा-शब्दों) के स्थान पर प्रयुक्त होने वाले शब्दों को ‘सर्वनाम-शब्द’ कहते हैं। संस्कृत-व्याकरण में प्रमुख सर्वनाम शब्दों हैं, जैसे- अदस्, अन्य, अस्मद्, इदम्, ईदृश्, उभ, उभय, एतद्, किम्, कतिपय, तद्, भवत्, यद्, युष्मद्, सर्व आदि। इतर शब्द के रूप संस्कृत में सभी विभक्तियों एवं वचनों में नीचे दिए गए हैं।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा इतरः इतरौ इतरे
द्वितीया इतरम् इतरौ इतरान्
तृतीया इतरेण इतराभ्याम् इतरैः
चतुर्थी इतरस्मै इतराभ्याम् इतरेभ्यः
पंचमी इतरस्मात् इतराभ्याम् इतरेभ्यः
षष्‍ठी इतरस्य इतरयोः इतरेषाम्
सप्‍तमी इतरस्मिन् इतरयोः इतरेषु

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!