दण्डिन् शब्द के रूप | Dandin Shabd Roop in Sanskrit

दण्डिन् शब्द के रूप | Dandin Shabd Roop in Sanskrit

Dandin Shabd Roop in Sanskrit – दण्डिन् शब्द नकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी नकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आत्मन्, अर्यमन्, अर्वन्, ऋभुक्षिन्, एकाकिन्, करिन्, गुणिन्, तपस्विन्, धनिन्, पक्षिन्, पथिन्, पूषन्, ब्रह्मन्, बलिन्, मघवन्, मथिन्, मन्त्रिन्, युवन्, यशस्विन्, राजन्, वृत्रहन्, श्वन्, ज्ञानिन् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा दण्डी दण्डिनौ दण्डिनः
द्वितीया दण्डिनम् दण्डिनौ दण्डिनः
तृतीया दण्डिना दण्डिभ्याम् दण्डिभिः
चतुर्थी दण्डिने दण्डिभ्याम् दण्डिभ्यः
पंचमी दण्डिनः दण्डिभ्याम् दण्डिभ्यः
षष्‍ठी दण्डिनः दण्डिनोः दण्डिनाम्
सप्‍तमी दण्डिनि दण्डिनोः दण्डिषु
सम्बोधन हे दण्डिन्! हे दण्डिनौ! हे दण्डिनः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!