धीमत् शब्द के रूप | Dhimat Shabd Roop in Sanskrit

धीमत् शब्द के रूप | Dhimat Shabd Roop in Sanskrit

Dhimat Shabd Roop in Sanskrit – धीमत् (बुद्धिमान्, समझदार) शब्द तकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी तकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आयुष्मत्, इच्छत्, एतावत्, गच्छत्, जाग्रत्, तावत्, ददत्, दरिद्रत्, भवत्, भगवत्, विद्युत्, शासत्, श्रीमत् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा धीमान् धीमन्तौ धीमन्तः
द्वितीया धीमन्तम् धीमन्तौ धीमतः
तृतीया धीमता धीमद्भ्याम् दरिद्रद्भिः
चतुर्थी धीमते धीमद्भ्याम् धीमद्भ्यः
पंचमी धीमतः धीमद्भ्याम् धीमद्भ्यः
षष्‍ठी धीमतः धीमतोः धीमताम्
सप्‍तमी धीमति धीमतोः धीमत्सु
सम्बोधन हे धीमान्! हे धीमन्तौ! हे धीमन्तः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!