शिष्य शब्द के रूप | Shishya Shabd Roop in Sanskrit

शिष्य शब्द के रूप | Shishya Shabd Roop in Sanskrit

Shishya Shabd Roop in Sanskrit – शिष्य शब्द अजन्त (अकारांत) पुल्लिंग संज्ञा शब्द है। सभी पुल्लिंग संज्ञाओ के रूप इसी प्रकार बनाते है जैसे- देव, बालक, राम, वृक्ष, भक्त, ब्राह्मण, लोक, गज, शिव, सुर, अश्व, दिवस, ईश्वर, छात्र, सूर्य, मानव, लोक आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा शिष्यः शिष्यौ शिष्याः
द्वितीया शिष्यम् शिष्यौ शिष्यान्
तृतीया शिष्येण शिष्याभ्याम् शिष्यैः
चतुर्थी शिष्याय शिष्याभ्याम् शिष्येभ्यः
पंचमी शिष्यात् / शिष्याद् शिष्याभ्याम् शिष्येभ्यः
षष्‍ठी शिष्यस्य शिष्ययोः शिष्याणाम्
सप्‍तमी शिष्ये शिष्ययोः शिष्येषु
सम्बोधन हे शिष्य! हे शिष्यौ! हे शिष्याः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

शिष्य शब्द के रूप | Shishya Shabd Roop in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!