एतद् स्‍त्रीलिङ्ग शब्द के रूप | Etad Striling Shabd Roop in Sanskrit

एतद् (यह) स्‍त्रीलिङ्ग शब्द के रूप | Etad Striling Shabd Roop in Sanskrit

Etad Striling Shabd Roop in Sanskrit – एतद् (यह) शब्द सर्वनाम संज्ञा शब्द है। इसके रूप तीनों लिंगों में होते हैं। यहाँ हम एतद् शब्द के स्‍त्रीलिङ्ग में रूप दें रहें हैं। सर्व (सभी) नामों (संज्ञा-शब्दों) के स्थान पर प्रयुक्त होने वाले शब्दों को ‘सर्वनाम-शब्द’ कहते हैं। संस्कृत-व्याकरण में प्रमुख सर्वनाम शब्दों हैं, जैसे- अदस्, अन्य, अस्मद्, इतर, इदम्, उभ, उभय, किम्, कतिपय, तद्, भवत्, यद्, युष्मद्, सर्व आदि। एतद् शब्द के रूप संस्कृत में सभी विभक्तियों एवं वचनों में नीचे दिए गए हैं।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा एषा एते एताः
द्वितीया एनाम् / एताम् एने / एते एनाः / एताः
तृतीया एनया / एतया एताभ्याम् एताभिः
चतुर्थी एतस्यै एताभ्याम् एताभ्यः
पंचमी एतस्याः एताभ्याम् एताभ्यः
षष्‍ठी एतस्याः एनयोः / एतयोः एतासाम्
सप्‍तमी एतस्याम् एनयोः / एतयोः एतासु

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!