भवत् स्‍त्रीलिङ्ग शब्द के रूप | Bhavat Striling Shabd Roop in Sanskrit

भवत् स्‍त्रीलिङ्ग शब्द के रूप | Bhavat Striling Shabd Roop in Sanskrit

Bhavat Striling Shabd Roop in Sanskrit – भवत् (आप) शब्द तकारान्त स्‍त्रीलिङ्ग संज्ञा शब्द है। सभी तकारान्त स्‍त्रीलिङ्ग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- सरित्, योषित् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा भवती भवत्यौ भवत्सः
द्वितीया भवतीम् भवत्यौ भवतीः
तृतीया भवत्या भवतीभ्याम् भवतीभिः
चतुर्थी भवत्यै भवतीभ्याम् भवतीभ्यः
पंचमी भवत्याः भवतीभ्याम् भवतीभ्यः
षष्‍ठी भवत्याः भवतोः भवतीनाम्
सप्‍तमी भवति भवतोः भवत्सु
सम्बोधन हे भवती! हे भवत्यौ! हे भवत्सः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!