गायिका शब्द के रूप | Gayika Shabd Roop in Sanskrit

गायिका शब्द के रूप | Gayika Shabd Roop in Sanskrit

Gayika Shabd Roop in Sanskrit – गायिका शब्द आकारान्त स्त्रीलिंग संज्ञा शब्द है। सभी आकारान्त स्त्रीलिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- रमा, निशा, जरा, अजा, बाला, राधा, सीता, लता, माला, नासिका, अवस्था (दशा), अध्यापिका, अम्बा, अयोध्या, अहिंसा, आज्ञा, इच्छा, उमा, कक्षा, कन्या, क्रीडा, कला, कविता, क्षमा, कोकिला (कोयल), कृपा आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा गायिका गायिके गायिकाः
द्वितीया गायिकाम् गायिके गायिकाः
तृतीया गायिकया गायिकाभ्याम् गायिकाभिः
चतुर्थी गायिकायै गायिकाभ्याम् गायिकाभ्यः
पंचमी गायिकायाः गायिकाभ्याम् गायिकाभ्यः
षष्‍ठी गायिकायाः गायिकयोः गायिकानाम्
सप्‍तमी गायिकायाम् गायिकयोः गायिकासु
सम्बोधन हे गायिके! हे गायिके! हे गायिकाः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!