गोपिका शब्द के रूप | Gopika Shabd Roop in Sanskrit

Gopika Shabd Roop in Sanskrit – गोपिका शब्द आकारान्त स्त्रीलिंग संज्ञा शब्द है। सभी आकारान्त स्त्रीलिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- रमा, निशा, जरा, अजा, बाला, राधा, सीता, लता, माला, नासिका, अवस्था (दशा), अध्यापिका, अम्बा, अयोध्या, अहिंसा, आज्ञा, इच्छा, उमा, कक्षा, कन्या, क्रीडा, कला, कविता, क्षमा, कोकिला (कोयल), कृपा, गायिका, गीता आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा गोपिका गोपिके गोपिकाः
द्वितीया गोपिकाम् गोपिके गोपिकाः
तृतीया गोपिकया गोपिकाभ्याम् गोपिकाभिः
चतुर्थी गोपिकायै गोपिकाभ्याम् गोपिकाभ्यः
पंचमी गोपिकायाः गोपिकाभ्याम् गोपिकाभ्यः
षष्‍ठी गोपिकायाः गोपिकयोः गोपिकानाम्
सप्‍तमी गोपिकायाम् गोपिकयोः गोपिकासु
सम्बोधन हे गोपिके! हे गोपिके! हे गोपिकाः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

error: Content is protected !!