गुणिन् शब्द के रूप | Gunin Shabd Roop in Sanskrit

गुणिन् शब्द के रूप | Gunin Shabd Roop in Sanskrit

Gunin Shabd Roop in Sanskrit – गुणिन् (गुणी) शब्द नकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी नकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आत्मन्, अर्यमन्, अर्वन्, ऋभुक्षिन्, एकाकिन्, करिन्, तपस्विन्, दण्डिन्, धनिन्, पक्षिन्, पथिन्, पूषन्, ब्रह्मन्, बलिन्, मघवन्, मथिन्, मन्त्रिन्, युवन्, यशस्विन्, राजन्, वृत्रहन्, श्वन्, ज्ञानिन् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा गुणी गुणिनौ गुणिनः
द्वितीया गुणिनम् गुणिनौ गुणिनः
तृतीया गुणिना गुणिभ्याम् गुणिभिः
चतुर्थी गुणिने गुणिभ्याम् गुणिभ्यः
पंचमी गुणिनः गुणिभ्याम् गुणिभ्यः
षष्‍ठी गुणिनः गुणिनोः गुणिनाम्
सप्‍तमी गुणिनि गुणिनोः गुणिषु
सम्बोधन हे गुणिन्! हे गुणिनौ! हे गुणिनः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!