गुरु शब्द के रूप | Guru Shabd Roop in Sanskrit

Guru Shabd Roop in Sanskrit – गुरु शब्द उकारान्त पुल्लिंग संज्ञा शब्द है। सभी उकारान्त पुल्लिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- अणु, इक्षु, इन्दु, ऋतु, जन्तु, तन्तु, तरु, दयालु, धातु, प्रभु, पशु, बन्धु, बिन्दु, भानु, मृत्यु, मनु, रिपु, लघु, वायु, विष्णु, वेणु, शम्भु, शत्रु, शिशु, साधु, सिन्धु, हेतु आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा गुरुः गुरू गुरवः
द्वितीया गुरुम् गुरू गुरून्
तृतीया गुरुणा गुरुभ्याम् गुरुभिः
चतुर्थी गुरवे गुरुभ्याम् गुरुभ्यः
पंचमी गुरोः गुरुभ्याम् गुरुभ्यः
षष्‍ठी गुरोः गुर्वोः गुरूणाम्
सप्‍तमी गुरौ गुर्वोः गुरुषु
सम्बोधन हे गुरो! हे गुरू! हे गुरवः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

गुरु शब्द के रूप | Guru Shabd Roop in Sanskrit

error: Content is protected !!