इक्षु शब्द के रूप | Ikshu Shabd Roop in Sanskrit

इक्षु शब्द के रूप | Ikshu Shabd Roop in Sanskrit

Ikshu Shabd Roop in Sanskrit – इक्षु शब्द उकारान्त पुल्लिंग संज्ञा शब्द है। सभी उकारान्त पुल्लिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- अणु, इन्दु, ऋतु, गुरु, जन्तु, तन्तु, तरु, दयालु, धातु, प्रभु, पशु, बन्धु, बिन्दु, भानु, मृत्यु, मनु, रिपु, लघु, वायु, विष्णु, वेणु, शम्भु, शत्रु, शिशु, साधु, सिन्धु, हेतु आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा इक्षुः इक्षू इक्षवः
द्वितीया इक्षुम् इक्षू इक्षून्
तृतीया इक्षुणा इक्षुभ्याम् इक्षुभिः
चतुर्थी इक्षवे इक्षुभ्याम् इक्षुभ्यः
पंचमी इक्षोः इक्षुभ्याम् इक्षुभ्यः
षष्‍ठी इक्षोः इक्ष्वोः इक्षूणाम्
सप्‍तमी इक्षौ इक्ष्वोः इक्षुषु
सम्बोधन हे इक्षो! हे इक्षू! हे इक्षवः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

इक्षु शब्द के रूप | Ikshu Shabd Roop in Sanskrit