इन्दु शब्द के रूप | Indu Shabd Roop in Sanskrit

इन्दु शब्द के रूप | Indu Shabd Roop in Sanskrit

Indu Shabd Roop in Sanskrit – इन्दु शब्द उकारान्त पुल्लिंग संज्ञा शब्द है। सभी उकारान्त पुल्लिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- अणु, इक्षु, ऋतु, गुरु, जन्तु, तन्तु, तरु, दयालु, धातु, प्रभु, पशु, बन्धु, बिन्दु, भानु, मृत्यु, मनु, रिपु, लघु, वायु, विष्णु, वेणु, शम्भु, शत्रु, शिशु, साधु, सिन्धु, हेतु आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा इन्दुः इन्दू इन्दवः
द्वितीया इन्दुम् इन्दू इन्दून्
तृतीया इन्दुना इन्दुभ्याम् इन्दुभिः
चतुर्थी इन्दवे इन्दुभ्याम् इन्दुभ्यः
पंचमी इन्दोः इन्दुभ्याम् इन्दुभ्यः
षष्‍ठी इन्दोः इन्द्वोः इन्दूनाम्
सप्‍तमी इन्दौ इन्द्वोः इन्दुषु
सम्बोधन हे इन्दो! हे इन्दू! हे इन्दवः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

इन्दु शब्द के रूप | Indu Shabd Roop in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!