जाग्रत् शब्द के रूप | Jagrat Shabd Roop in Sanskrit

जाग्रत् शब्द के रूप | Jagrat Shabd Roop in Sanskrit

Jagrat Shabd Roop in Sanskrit – जाग्रत् (जो जागता हो, सजग) शब्द तकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी तकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आयुष्मत्, इच्छत्, एतावत्, गच्छत्, तावत्, ददत्, दरिद्रत्, धीमत्, भवत्, भगवत्, विद्युत्, शासत्, श्रीमत् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा जाग्रत् / जाग्रद् जाग्रतौ जाग्रतः
द्वितीया जाग्रतम् जाग्रतौ जाग्रतः
तृतीया जाग्रता जाग्रद्भ्याम् जाग्रद्भिः
चतुर्थी जाग्रते जाग्रद्भ्याम् जाग्रद्भ्यः
पंचमी जाग्रतः जाग्रद्भ्याम् जाग्रद्भ्यः
षष्‍ठी जाग्रतः जाग्रतोः जाग्रताम्
सप्‍तमी जाग्रति जाग्रतोः जाग्रत्सु
सम्बोधन हे जाग्रत् / जाग्रद्! हे जाग्रतौ! हे जाग्रतः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!