कक्षा शब्द के रूप | Kaksha Shabd Roop in Sanskrit

कक्षा शब्द के रूप | Kaksha Shabd Roop in Sanskrit

Kaksha Shabd Roop in Sanskrit – कक्षा शब्द आकारान्त स्त्रीलिंग संज्ञा शब्द है। सभी आकारान्त स्त्रीलिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- रमा, निशा, जरा, अजा, बाला, राधा, सीता, लता, माला, नासिका, अवस्था (दशा), अध्यापिका, अम्बा, अयोध्या, अहिंसा, आज्ञा, इच्छा, उमा आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा कक्षा कक्षे कक्षाः
द्वितीया कक्षाम् कक्षे कक्षाः
तृतीया कक्षया कक्षाभ्याम् कक्षाभिः
चतुर्थी कक्षायै कक्षाभ्याम् कक्षाभ्यः
पंचमी कक्षायाः कक्षाभ्याम् कक्षाभ्यः
षष्‍ठी कक्षायाः कक्षयोः कक्षाणाम्
सप्‍तमी कक्षायाम् कक्षयोः कक्षासु
सम्बोधन हे कक्षे! हे कक्षे! हे कक्षाः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)