करिन् शब्द के रूप | Karin Shabd Roop in Sanskrit

करिन् शब्द के रूप | Karin Shabd Roop in Sanskrit

Karin Shabd Roop in Sanskrit – करिन् (हाथी) शब्द नकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी नकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आत्मन्, अर्यमन्, अर्वन्, ऋभुक्षिन्, एकाकिन्, गुणिन्, तपस्विन्, दण्डिन्, धनिन्, पक्षिन्, पथिन्, पूषन्, ब्रह्मन्, बलिन्, मघवन्, मथिन्, मन्त्रिन्, युवन्, यशस्विन्, राजन्, वृत्रहन्, श्वन्, ज्ञानिन् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा करी करिणौ करिणः
द्वितीया करिणम् करिणौ करिणः
तृतीया करिणा करिभ्याम् करिभिः
चतुर्थी करिणे करिभ्याम् करिभ्यः
पंचमी करिणः करिभ्याम् करिभ्यः
षष्‍ठी करिणः करिणोः करिणाम्
सप्‍तमी करिणि करिणोः करिषु
सम्बोधन हे करिन्! हे करिणौ! हे करिणः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)