क्रीडा शब्द के रूप | Krida Shabd Roop in Sanskrit

क्रीडा शब्द के रूप | Krida Shabd Roop in Sanskrit

Krida Shabd Roop in Sanskrit – क्रीडा शब्द आकारान्त स्त्रीलिंग संज्ञा शब्द है। सभी आकारान्त स्त्रीलिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- रमा, निशा, जरा, अजा, बाला, राधा, सीता, लता, माला, नासिका, अवस्था (दशा), अध्यापिका, अम्बा, अयोध्या, अहिंसा, आज्ञा, इच्छा, उमा, कक्षा, कन्या आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा क्रीडा क्रीडे क्रीडाः
द्वितीया क्रीडाम् क्रीडे क्रीडाः
तृतीया क्रीडया क्रीडाभ्याम् क्रीडाभिः
चतुर्थी क्रीडायै क्रीडाभ्याम् क्रीडाभ्यः
पंचमी क्रीडायाः क्रीडाभ्याम् क्रीडाभ्यः
षष्‍ठी क्रीडायाः क्रीडयोः क्रीडानाम्
सप्‍तमी क्रीडायाम् क्रीडयोः क्रीडासु
सम्बोधन हे क्रीडे! हे क्रीडे! हे क्रीडाः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)