कृति शब्द के रूप | Kriti Shabd Roop in Sanskrit

कृति शब्द के रूप | Kriti Shabd Roop in Sanskrit

Kriti Shabd Roop in Sanskrit – कृति शब्द इकारान्त स्त्रीलिंग संज्ञा शब्द है। सभी इकारान्त स्त्रीलिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- कीर्ति, गति, जाति, तिथि, नीति, पङ्क्ति, प्रकृति, प्राप्ति, प्रीति, बुद्धि, भक्ति, भूमि, मति, मुक्ति, मूर्ति, युवति, रुचि, रात्रि, रीति, शक्ति, श्रुति, स्तुति, स्मृति आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा कृतिः कृती कृतयः
द्वितीया कृतिम् कृती कृतीः
तृतीया कृत्या कृतिभ्याम् कृतिभिः
चतुर्थी कृत्यै / कृतये कृतिभ्याम् कृतिभ्यः
पंचमी कृत्याः / कृतेः कृतिभ्याम् कृतिभ्यः
षष्‍ठी कृत्याः / कृतेः कृत्योः कृतीनाम्
सप्‍तमी कृत्याम् / कृतौ कृत्योः कृतिषु
सम्बोधन हे कृते! हे कृती! हे कृतयः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

कृति शब्द के रूप | Kriti Shabd Roop in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!