नभस् शब्द के रूप | Nabhas Shabd Roop in Sanskrit

नभस् शब्द के रूप | Nabhas Shabd Roop in Sanskrit

Nabhas Shabd Roop in Sanskrit – नभस् (आकाश) शब्द सकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी सकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- चन्द्रमस्, तस्थिवस्, वेधस्, विद्वस्, श्रेयस् आदि। नभस् शब्द के रूप संस्कृत में सभी विभक्तियों एवं वचनों में नीचे दिए गए हैं।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा नभाः नभसौ नभसः
द्वितीया नभसम् नभसौ नभसः
तृतीया नभसा नभोभ्याम् नभोभिः
चतुर्थी नभसे नभोभ्याम् नभोभ्यः
पंचमी नभसः नभोभ्याम् नभोभ्यः
षष्‍ठी नभसः नभसोः नभसाम्
सप्‍तमी नभसि नभसोः नभःसु / नभस्सु
सम्बोधन हे नभः! हे नभसौ! हे नभसः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!