सरित् शब्द के रूप | Sarit Shabd Roop in Sanskrit

सरित् शब्द के रूप | Sarit Shabd Roop in Sanskrit

Sarit Shabd Roop in Sanskrit – सरित् शब्द तकारान्त स्‍त्रीलिङ्ग संज्ञा शब्द है। सभी तकारान्त स्‍त्रीलिङ्ग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- भवत् (आप), योषित् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा सरित् / सरिद् सरितौ सरितः
द्वितीया सरितम् सरितौ सरितः
तृतीया सरिता सरिद्भ्याम् सरिद्भिः
चतुर्थी सरिते सरिद्भ्याम् सरिद्भ्यः
पंचमी सरितः सरिद्भ्याम् सरिद्भ्यः
षष्‍ठी सरितः सरितोः सरिताम्
सप्‍तमी सरिति सरितोः सरित्सु
सम्बोधन हे सरित् / सरिद्! हे सरितौ! हे सरितः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!