पक्षिन् शब्द के रूप | Pakshin Shabd Roop in Sanskrit

पक्षिन् (पक्षी) शब्द के रूप | Pakshin Shabd Roop in Sanskrit

Pakshin Shabd Roop in Sanskrit – पक्षिन् (पक्षी) शब्द नकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी नकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आत्मन्, अर्यमन्, अर्वन्, ऋभुक्षिन्, एकाकिन्, करिन्, गुणिन्, तपस्विन्, दण्डिन्, धनिन्, पथिन्, पूषन्, ब्रह्मन्, बलिन्, मघवन्, मथिन्, मन्त्रिन्, युवन्, यशस्विन्, राजन्, वृत्रहन्, श्वन्, ज्ञानिन् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा पक्षी पक्षिणौ पक्षिणः
द्वितीया पक्षिणम् पक्षिणौ पक्षिणः
तृतीया पक्षिणा पक्षिभ्याम् पक्षिभिः
चतुर्थी पक्षिणे पक्षिभ्याम् पक्षिभ्यः
पंचमी पक्षिणः पक्षिभ्याम् पक्षिभ्यः
षष्‍ठी पक्षिणः पक्षिणोः पक्षिणाम्
सप्‍तमी पक्षिणि पक्षिणोः पक्षिषु
सम्बोधन हे पक्षिन्! हे पक्षिणौ! हे पक्षिणः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)