पूषन् शब्द के रूप | Pooshan Shabd Roop in Sanskrit

पूषन् शब्द के रूप | Pooshan Shabd Roop in Sanskrit

Pooshan Shabd Roop in Sanskrit – पूषन् (पौष मास) शब्द नकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी नकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आत्मन्, अर्यमन्, अर्वन्, ऋभुक्षिन्, एकाकिन्, करिन्, गुणिन्, तपस्विन्, दण्डिन्, धनिन्, पक्षिन्, पथिन्, ब्रह्मन्, बलिन्, मघवन्, मथिन्, मन्त्रिन्, युवन्, यशस्विन्, राजन्, वृत्रहन्, श्वन्, ज्ञानिन् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा पूषा पूषणौ पूषणः
द्वितीया पूषणम् पूषणौ पूष्णः
तृतीया पूष्णा पूषभ्याम् पूषभिः
चतुर्थी पूष्णे पूषभ्याम् पूषभ्यः
पंचमी पूष्णः पूषभ्याम् पूषभ्यः
षष्‍ठी पूष्णः पूष्णोः पूष्णाम्
सप्‍तमी पूष्णि / पूषणि पूष्णोः पूषसु
सम्बोधन हे पूषन्! हे पूषणौ! हे पूषणः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!